________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥१३॥
सुर्महीपतिः ॥ ५० ॥ नमोऽन्य इति श्रुत्वा । गिरं गजदकंठजां ॥ ज्ञातुं तदुत्पत्निभुवं । स माहा यावच्चक्षुरक्षिपत् ॥ ५१ ॥ तावनिजेषुणा विहं। कायोत्सर्गस्थितं मुनि ॥ पतंतं पृथिवीपी। न्यनालयदिलाविभुः ॥ ५५ ।। समूलं स्वस्य पुण्यड्डु । स्वयं विनं विदनिव ॥ महर्षि तं दतं वीक्ष्य । शुशोच स धराधिपः॥ ५३ । आः कृतं किमिदं नाथ । मयाद्य निबिनसा ॥ 3-0 कर्मवह्निना बोधि-बीजमज्ज्वाल्यताजितं ॥५४ा पुण्यावसानं व्यसनं । श्वसनं परमंहसः॥ धिग् धिग् मे जीवितव्यं च । निमैतुप्राणिवैरिणं ॥ ५५ ॥ एकस्यापि हि जीवस्य । हनने ही तदर्ग्यते ॥ घोरातिघोरं नरकं । लन्यते येन मानवैः ।। ५६ ॥ मयात्मव्यसनं प्रौढिं। तथा नीतं पुरात्मना ॥ यथा तेनातिवृझेन । झषिहत्या ममान्नवत् ॥ ५ ॥ प्रोत्साहयंति धर्मज्ञा । अपि मां व्यसने रतिं ॥ धिक् तान् पापं च मामाप-विधायिनमनागसां ॥ ५ ॥ वित्ता तत्ववृत्तिश्च । यातु तेषां इयं कयं ॥ यैरित्युक्तं न पापाय । पापहिः पृथिवीभुजां ॥ ॥१३॥ ॥पए ॥ अमी तृणांबुसंतृप्ता । जंतवो गतमंतवः ॥ हन्यते निशितैर्वाणै-हीं ही पाप्मन्निरुश्तैः ॥ ६ ॥ असौ मुनिर्महायोगी । पुण्यराशिरिवांगवान् ॥ मया हतो हताशेन । क्वा
For Private And Personal use only