________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
|| 200 ||
www.kobatirth.org
तस्य दिव्यद्युतिं देहं । दृष्ट्वा विधावरः कसात् ॥ सुंदरी देवपालौ च । जहर्षुः सहसैनिकैः ॥ ॥ १८ ॥ गात्कुष्टानि । दूरीभूय नगये || जगुस्तं जय राजेंइ । मुक्तोऽस्मानिर्यतोऽधुना ॥ १९ ॥ सप्तनवमस्माभिः । सेवितोऽस्यधुना पुनः । श्रागतं कुरुतोयं चे-नावकाशस्ततोऽस्ति नः ॥ २० ॥ इत्युदीर्य महारोगाः । सर्वे कोलाहलाकुलाः ॥ कृष्णवर्णा घोररूपा । जग्मुस्ते क्वचिदव्यहो ॥ २१ ॥ प्रतिक्रम्य ततो दोषा - मदोषः सुखलकयुक् ॥ प्रातर्महोत्सवं चक्रे । देवपालोऽतिहतः || २२ || आजूहवनकांतिं । महीपालः खगामिनं ॥ पूर्वमित्रं प्रमोदाय | स्वदेहारोग्याशंसनात् || २३ || ततो विमानवृंदेन । रत्नकांतिः प्रमोदवान ॥ महीपाला निधाश्रुत्या । सत्वरं स समाययैौ ॥ २४ ॥ नीरुग्निरंगैरालिंग्य | तस्यांगं प्रेमलालसः ॥ महीपालोऽपि देदैक्यं । कुर्वाण इव निर्भरं ॥ २५ ॥ रत्नप्रनरत्नकांती । हौ संयोज्य नृपांगनूः ।। स्वमैत्र्यं सफलं चक्रे । तथ्या वाचोऽप्युदीरिताः ॥ २६ ॥ एकात्मानाविव पृथक - देहावजवतामपि ॥ यथा तावेकवैताढ्य - राज्यस्याप्यधिपौ तथा ॥ २७ ॥ तत्र मुनिध्यं ॥ मासोपवासपर्यंते । पारणार्थमुवागमत्
व्योमार्थगामिनि वा - वं
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा
11200 ||