________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय तया साई । मनोहरलतागृहे ॥६॥ व्यतसवलनालोल-लोचनांचललालितः ॥ तदनसि च र माहा
विद्यानृ-दनोजकुलसंकुले ।। ७ ॥ आदाय पद्मपुष्पाणि । धौतवस्त्रधरस्तया॥ समं स सि॥एएगायतने-पूजयजिनमस्तुवत् ॥ ७॥ ततः सूर्यावर्त्ततोय-मईत्पादपवित्रितं ॥ श्रादाय गद
नेदाय । चेलतुस्तौ विमानगौ ॥ ॥ इतश्चमन्नाश्लेष-नृशशुभ्रोपकारिकां ॥ अपश्यतांग विमानस्यौ । तौ महीपालवाहिनीं ।। १० ।। सर्वतस्तुरगान नागान् । रथान् पत्नींश्च नूरिशः ॥ वीक्ष्य वामा विमानस्या। जगाद प्रागवल्लनं ॥११॥ वने कयमियं नाय । मानवानामवस्थितिः॥ यत्र यत्र भ्रमत्येषा । दृग्गजाश्वास्ततस्ततः॥ १२॥ अयं रोगावत्कश्चि-2टितो मानधनः ॥ पूतिगंधस्तपान्येति। यौन वेनि कुष्टिनं ॥ १३ ॥ कुष्टहारि वर वारि । विद्यतेऽत्र हृदीश्वर ॥ तेनामुष्यानिर्षिचामि । देहमादेशतस्तव ॥ १४ ॥ पत्युरादेशमासाद्य । सुदती सा दयावती ॥ तक्षारिबिंदूनमुंचत् । तस्योपरि विमानगा ॥ १५ ॥ तस्य संपर्कमात्रेण । पयसः पुण्यकारिणः ।। महीपालः परां प्रीतिं । प्रापाप्राप्तचरी तदा ॥ १६ ।। ग्रीष्मशुको यथा वृतो । वर्षासु स्यात्पुनर्नवः । तदा तथा महीपालो-ऽनवनधारिसकतः ॥१७॥
R
For Private And Personal use only