________________
Shn Mahavir Jain Aradhana Kendra
शधुंजय
॥ ए ॥
www.kobatirth.org
॥ ए४ ॥ संपूज्य जगतामीश- मसीमोत्कंठया चिरं । अतृप्तावपि तौ गंतुं । ततः किंचिदपीतुः || ५ || विमानमविमानं ता - वारुह्य पथि दंपती || यांतावपश्यतां सूर्यो - यानं पूककु स्थितं ॥ ए६ ॥ तीक्ष्य सा कुरंगाकी । विलक्षी कृतनंदनं ॥ वनं पुष्पधनं चारु । व्याजहार हृदीश्वरं ॥ ७७ ॥ नाश्र शत्रुंजयाकू दूरे । पश्येदं काननं घनं || दिवापि कुसुमैः सोडु–व्योमविचमधार्यदः ॥ ८ ॥ ततः कुरुसुरु - कमलोत्करराजितं ॥ अनादिंनपीयूप- पूर्णमन्यर्णमीशनः ॥ ए ॥ चलध्ध्वजपटप्रांत - वातवी जितनाकिनः || प्रासादान् विशदान पश्य । सैकते तस्य चाईतां ॥ ५०० ॥
1
शत्रुंजय गिरेः सीम्नि | वनलक्ष्मीरियं मम ॥ रामयोः सुखं दत्ते । नाथ त्वं चेत्प्रतीदसि ॥ १ ॥ वा वदनांनोजा-त्प्रियायाः श्रवणप्रियां || निषीय विपिने तस्मिन् । विमानं सोऽवतारयत् || २ || नवाच च कुरंगाहि । सूर्योद्यानमिदं महत् ॥ दिव्या औषधयो यत्र । सर्वकर्मणि कर्मठाः || ४ || सूर्यावर्त्ताधिं कुंरुमेतज्ञेगार्त्तिखंमनं ॥ श्रष्टादशापि कुटानि । कोऽस्यां बुबिंदुना ॥ ५ ॥ वदन्निति प्रजावं स । कुंरुजं वनजं तथा । रेमे तत्र
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
|| NG ||