________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagan Gyanmande
शत्रुजय
माहा०
॥११॥
॥२॥ मूर्ताविव धर्मशमौं । महीपालो निरीक्ष्य तौ ॥ ससंभ्रम समुत्थाय । ननाम बहु | लक्तिमान ॥ श्ए ॥ प्रतिलान्य महानत्या । शुशनैर्वस्त्रवारिन्तिः ॥ अपृचनिजरोगस्य । सर्व वृत्तांतमादितः ॥ ३० ॥ तावूचतुर्मदुगिरा । धर्मलानपुरस्सरं । राजन्नौ गुरुरास्तेऽत्र । ज्ञानवान् विपिनांतरे ॥ ३१ ॥ संदेहो यदि कोऽप्यस्ति । मतिश्चर्मकर्मणि ॥ तदा नौ गुरुमागत्य । पृचः स्वचाशयाधुना ॥ ३२ ॥ इत्यालाप्य महीपालं । तौ मुनी तेन वंदितौ ॥ आगत्य गुरुपादांते । यथावृत्तमशंसतां ॥ ३३ ॥ देवपालमहीपालौ। रत्नप्रनखगोऽपि च॥ अन्येऽपि बहवो लोका । जग्मुर्गुरुमुपासितुं ॥ ३४ ॥ ध्यायंतमात्मनात्मान-मानंदमयमुच्चकैः॥ नाददिंउकलाश्लेषि-ज्योतिर्ध्वस्ततमोत्नरं ॥ ३५ ॥ आधारपद्ममाकुंच्य । शक्त्या स्थाप्य हृदंतरा ॥ चिंतयंतं परं ज्योतिर्ब्रह्मस्थाननिवासि तत् ।। ३६ ॥ सर्वनावेषु समतां ।
जंतं मुक्तिगामुकं ॥ दृष्ट्वा गुरुं महानंद-मवापुस्ते वचोऽतिगं ॥ ३७॥ त्रिनिर्विशेषकं ॥ ते त्रिप्रदक्षिणीकृत्य । त्रिशुद्ध्या ते मुनीश्वरं ॥ कृतवैकक्षसत्पदा । नेमुझननिधि मुदा ॥ ॥ ३ ॥ अथ ध्यानसमाधानं । विहाय स मुनीश्वरः ॥ धर्मव्यापारनृतेषां । बोधायेति गिरं
॥११॥
For Private And Personal use only