________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विश्वा (२०) संशमेदमितः (२०१०) वैक्रमेऽब्दे श्रीचिन्तामणिपार्श्वनाथजीर्णोद्धारित नूतनप्रासादे वर्णप्रमाणचतुर्विंशतिबिम्बाञ्जनशलाकादिमहोत्सवप्रसङ्गे पूज्यागमोद्धारकपट्टप्रतिष्ठितशास्त्रैदम्पर्यबोधक-मूली नरेशप्रतिबोधक धात्सल्य सिन्धु-पूज्यतमगच्छाधीश्वरश्रीमन्माणिक्यसागरसूरीश्वरप्रभुनिश्रायां पूज्यागमोद्धारकाचार्य श्री लघुशिष्योत्तंससप्तवर्ष मितलघुवयसि - पित्रा - मात्रा - स्वत्रा सत्रा सुदीक्षित - सप्तविंशति संख्य सुदीक्षितस्वजन सम्बन्धिक- कर्मग्रन्थादिविचारचतुरसुनिपुणमति राजितपूज्य-गणिधर्य श्री सूर्योदयसागरजित् प्रेरणया (१) पूज्याऽऽचार्यपाद सुभक्तिरागाञ्चित श्राद्धवर्यैः पूज्यागमोद्धारकाचार्यैराजीवनं वाचना-पठन-पाठन - व्याख्यानुयोगादिरूपेण कृतायाः श्रुतभक्तेरुप हणाय तैः प्रास्थापितां श्रुतभक्ति समुपजीवयन्तीं " श्री आगमोद्धारकग्रन्थमाला " पूज्यागमोद्धारकाचार्यश्रीसन्दन्धविविध साहित्यं तैः पूज्यपुरुषैश्चमुद्रणाय सङ्कलित राशिगतं महत्त्वपूर्ण साहित्यं पूज्यगच्छाधिपतिनिश्रया प्रकाशमाप्नुयादिति निर्णयस्य मूर्त्तस्वरूपभूता संस्थापिता ।
[७]
Acharya Shri Kailassagarsuri Gyanmandir
एतया ग्रन्थमालया व पोडशवर्षीययाऽद्ययावत् विविधानि भव्यजनोपयोगीनि पुस्तकानि पूज्यागमोद्धारकाऽऽचार्य विरचितानि प्रकाशितानि ततश्च यथोत्तरमेषा च ग्रन्थमाला सुविशदोज्ज्वलयशः ख्यातिमाप्नुवती, शिरोरत्नभूतो ह्येषप्रन्थ पतस्था ग्रन्थलाया: नाsद्यावधिकुत्रापि प्रतिशर्करमनन्तसिद्धावासभूतस्य गिरिराजस्य विमलादेः विविध विषय विवेचकः माहात्म्यख्यापकः सुन्दरतमदृशन्तोपनिबद्ध व्याख्यासनाथः बालजीवोपयोगी प्रकाशितो वर्त्तते ।
* अत एव वार्धक्यशरीरापाटवनैकविधशासन सम्बन्धि कार्यजातव्यापृतिप्रभृतिप्रत्या पायानविगणय्यतत्त्वविवेचक शान्तमूर्ति-करुणावात्सल्यपरिपूर्णान्तःकरणः- श्रीमद्गच्छाधिपतिभिः गुरुभक्तिसेवापरायण विद्वन्मतल्लिका ज्योतिषशास्त्रसुनिपुण प्राचीनशास्त्रसंशोधना [७] दिकार्य सुदक्षपूज्यगणिवर्य श्री लाभसागरजिन्महाराजद्वारैतद् ग्रन्थमुद्रापणं विहितमेतद्धि अतिशयेन प्रमोदावहं गुणगरिमाञ्चितविदुषां सरलाशयमुमुक्षुता विभ्राजिवालजीवानां चेति ।
For Private and Personal Use Only