________________
Shri Mahavir Jain Aradhana Kendra
शत्रुब्जय
कल्पवृ०
1188 11
25256
15295 25 25252552525
www.kobatirth.org
तत्रोद्याने समायाता मानमर्दनसूरयः । ददते देशनां भव्या-विभ्यः शिवसुखप्रदाम् ॥ ५ ॥ * जन्तूनामवनं जिनेशमहनं भक्त्याssगमाकर्णनं, साधूनां नमनं मदापनयनं सम्यग् गुरोर्माननम् । मयाया हननं क्रुधश्च शमनं, लोभद्रुमोन्मूलनं, चेतः शोधनमिन्द्रियाश्वदमनं यत्तच्छिवोपायनम् ॥ ६ ॥ तदा राजा प्रियापुत्र- मित्रादिपरिवारयुग् । धर्म श्रोतुं ययौ श्रेयः सुखसन्ततिदायकम् ॥ ७ ॥ कुमारो बाहुबल्याह्नः कृत्वा पूजां जिनेशितुः । कुर्वन् ध्यानं सितं प्राप्य केवलज्ञानमञ्जसा ॥ ८ ॥ विहिते केवलज्ञानो-त्सवे देवैः प्रमोदतः । बाहुबलिर्ददौ धर्मोपदेशमिति सादरम् ॥ ९ ॥ युग्मम्
Acharya Shri Kailassagarsuri Gyanmandir
तदा वाचंयमाः कोटि- मिताः प्राप्ताः व्रतश्रियम् । क्रमात् क्षीणतमोत्राताः प्रापुर्ज्ञानमनुत्तरम् ॥ १० ॥ तत्रैव क्षीणनिश्शेषा-युषो वाचंयमाः समे । मुक्तिपुर्यां ययुर्देवा वारूत्सवं पुनः ॥ ११ ॥ तत्राऽऽयुषः क्षये बाहु-बलिर्मुक्ति यदा ययौ । तदा राजा ददौ बाहु-बलिनाम्नाऽस्य भूभृतः ॥ १२ ॥ अथवा श्री ऋषभजिनस्य बाहुबलिपुत्रोऽत्र तीर्थे सिद्धिं गतः अतोऽस्य तीर्थस्य बाहुबलिनाम दत्तं देवैः ॥
For Private and Personal Use Only
SSP5525525625525525525sal
1188 11