________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥ ५३९॥
2525252525225252SSES
। ततः प्रतिदिनं ध्यानं शत्रुञ्जयसमाश्रितम् । कृष्णश्वकार पूतात्मा प्रातः प्रातः प्रमोदतः ॥ ७७२ ॥
अन्यदा नेमिनः पार्श्वे देवकीनन्दनो गजः । धर्मोपदेशनामेतां सुश्रावाऽनघमानसः ॥ ७७३ ॥ अनाज्यभोज्यमप्राज्यं विप्रयोगः प्रियैः समम् । अप्रियैः सम्प्रयोगश्च सर्वपापविजम्भितम् ।। ७७४ ॥ * निद्रव्यो धनचिन्तया धनपतिस्तद्रक्षणे व्याकुलो, निश्रीकस्तदुपायसङ्गतमतिःस्त्रीप्राप्स्यपत्येच्छया के प्राप्तापत्यपरिग्रहोऽपि सततं रोगैरभिद्यते, जीवः कोऽपि कथञ्चनाऽपि नियतं प्रायः सदा दुःखितः ।। ७७५ ॥ आकर्यंतच्च सम्प्राप्त-वैराग्यो गजनन्दनः । नेमिपार्श्वे व्रतं लात्वा तीवं वितनुते तपः ॥ ७७६ ॥ कायोत्सर्गे स्थित गज-सुकुमालं यति स्थिरम् । विलोक्य श्वशुरो रुष्टो जगावे पुनः पुनः ॥ ७७७ ॥ मुश्च व्रतं न चेद् हन्मि त्वां नः पुत्रीपते ! द्रुतम् । ध्यानलीनोऽभवत् साधु-गजस्तत्र क्षणे दृढम् ॥ ७७८ ॥ तदा तन्मस्तके मुक्त्वा शकटी वह्निपूरिताम् । चिक्षेपेन्धनसङ्घातं भूयोभूयः स वाडवः ।। ७७९ ॥ गजस्य कुर्वतः शुक्लं ध्यानं सर्वतमःक्षयात् । उत्पन्नमव्ययं ज्ञानं मुक्तिश्चाभूत्तदा द्रुतम् ॥ ७८० ॥ तदाऽप्राक्षीद्धरिः स्वामिन् ! गजस्य कस्य हस्ततः । अभून्मृतिस्ततोऽवादी-न्नेमिहरे पुरः किल ॥ ७८१ ॥ तवाऽद्य गच्छतः पुर्या स्फुटित्वा हृदयं स्वयम् । मृति यास्यति ते भ्रातुर्हन्ता स एव भूपते ! ॥ ७८२ ॥ आगच्छन् केशव पुर्या सोमभट्ट द्विजं तदा । अकस्मान्मरणे यान्तं भीत्या ददर्श वेगतः ॥ ७८३ ॥
JSESSISSESSZS5252PS2S:S25
mamima mmi
For Private and Personal Use Only