________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय कल्पवृ०
॥ ५४० ॥
2525252525 25 25 25 25 255755
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः कृष्णो जगावेष भाग्यहीनो द्विजो ननु । मृधाऽनेन यतिः प्राण त्यागश्च कारितः किल ॥ ७८४ ॥ कृष्णेनाभिग्रहो नेमि-पार्श्वे लले इति ध्रुवम् । यो लास्यति व्रतं पुत्रः पुत्री वा प्रभुसन्निधौ ॥ ७८५ ॥ न निषेध्यो मया स्वामिन्! स एव नन्दनः क्वचित् । ततो लले वतं विष्णोर्भूरिपुत्रीसुतादिभिः ॥ ७८६ ॥ कृष्णोऽन्यदा जगौ स्वामिन् ! द्वारकेयं मनोहरा | संस्थास्यति कियत्कालं कुतो मे स्यान्मृतिः पुनः १ ||७८७|| द्वारकायाः स्वरूपं तु भावि ज्ञात्वा दृढं तदा । प्रभुर्नेमिजिनः प्राह विष्णोरिति पुरः स्फुटम् ॥ ७८८ ॥ कृष्ण ! द्वीपायनान्मद्याद् दाहः पुर्या भविष्यति । जराकुमारतो भ्रातु-मृत्युर्भावी तवाऽचिराद् ॥ ७८९ ॥ ततः कृष्णो बहिः पुर्या सुरामत्याजयत् क्षणात् । कृष्णद्वीपायनो बाह्यो याने तस्थौ तपः परः ॥ ७९० ॥ वसुदेवस्य पुत्रोपि, त्यक्त्वाद्वारामतीं पुरीं । अस्माद् भ्रतुर्मृति मत्वा जराको दूरमीयिवान् ॥ ७९१ ॥ प्रद्युम्नसाम्बभीर्वाद्याः कुमाराः कंसविद्विषः । क्रीडां कर्त्तुं गता बायो-द्याने शैलस्थितां सुराम् ॥ ७९२ ॥ वीक्ष्याssकण्ठं पुर्नर्म-कुर्वाणाश्च परस्परम् । कृष्णद्वीपायनं दृष्ट्वा दध्युस्ते कृष्णनन्दनाः ॥ ७९३ ॥ अस्माद् ऋषेः पुरश्छेदो भान्यतः पापमानसः । हंतव्योऽयमिति कृत्वा, निर्दयायदुनंदनाः ॥ ७९४ ॥ त्वं पापी त्वं पुरछेद- कारीति कृष्णसूनवः । जल्पन्तो यष्टिमुष्टया तु बाढं ते कुट्टयंस्तदा । हन्यमान ऋषिस्तैश्व निदानमकरोदिति द्वारकाया विनाशाय भूयासमहमग्रतः ॥ ७९४ ॥
For Private and Personal Use Only
SESSE525252525252525252SE
॥ ५४० ॥