________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥५३८ ।
VEST625252525252STSESEBS
* यतः-"बंभणखनियवइसा साविन्नाणवाहिरा जेवि । तित्थफलं पावैति अचयसताले वि सित्तुंजे ॥१॥ H* जं लहइ अन्नतित्थे चरणेण तवेण बंभचेरेणं । तं लहइ पयत्तेणं सित्तुंजगिरिम्मि संपत्तो ॥२॥
*जं कोडीए दिन्नं कामिअआहारभोयणाए य । तं लहइ तित्थपुग्नं इको वासेण सित्तंजे ॥३॥ * गाविय सुवण्णभूमीअ दाणे अ जं भवे पुणं । तं लहइ पयत्तेणं पूयाकरणेण सिखंजे ॥४॥ * जो पडिमां चेइयहरं सित्तुंजगिरिस्स मत्थए कुणइ । भोत्तण भरहवासं वसइ सग्गे निरुवसग्गे ॥५॥ * पूर्व करेइ विहिणा सित्तुंज्जे चेइयाण सव्वेसि । सो पूइज्जइ निच्चं देवासुरमाणुसेहिपि ॥६॥ * जंकिंचि नाम तित्थं सग्गे पायालि माणुसे लोए । तं सयलमेव दिलै पुंडरीए दिए जाण ॥७॥ * अट्ठावय सम्मेए चंपा पावाइ उजितनगे य । वंदित्ता पुण्णफलं सयगुणिय होइ पुण्डरीए ॥ ८॥ * नवकारपोरिसिए पुरिमइढेगासणे य आयाम । पुंडरीअं च सरंतो फलकंखी कुणइ अभत्तटुं ॥९॥5 * छट्ठमदसमदुवालसाई मासद्धमासखमणाई । तिगरणसुद्धो लहइ सित्तुंज्ज संभरंतो य ॥१०॥" ) इत्यादि तीर्थमाहात्म्यं श्रुत्वा कृष्णो धन बहु । व्ययित्वा तत्र भूमिधे भूरि पुण्यमुपार्जयत् ॥ ७६९ ॥ ततः श्री उज्जयन्ताद्रौ गत्वा नेमिजिनेश्वरम् । अर्चयन् विस्तरात् कृष्ण-भूपः सङ्घसमन्वितः ॥ ७७० ॥ परिधाप्याखिलं सङ्घ वस्त्रैर्वरतरैस्तदा । विसृज्य चाऽऽगमत् स्वीय-पुर्या मधुरिपुः क्रमात् ॥ ७७१।।
乐乐 乐乐 乐乐 乐乐 乐
22SSC252SSESES252525251
For Private and Personal Use Only