________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ५०६ ॥
www.kobatirth.org
Searनि मणीमुक्ता - फलानि भूरिशो नृप ! । लभ्यन्तेऽन्यानि वस्तूनि रुचिराणि बहून्यपि ॥ ४२४ ॥ स्थित्वा द्वादश वर्षाणि रहोवृत्याऽथ पाण्डवाः । समागत्य हरेः पार्श्वे तिष्ठन्ति साम्प्रतं सुखम् ॥ ४२५ ॥ तत्र सन्मानिता बाढं यदुभिः पाण्डुनन्दनाः । स्वं राज्यं सस्मरुचन्द्रं चकोरा इव सन्ततम् ॥ ४२६ ॥ दूतं दुर्योधनोपान्ते प्रेच्य राज्यं निजं स्फुटम् । पाण्डवा मार्गयामासुः स्नेहवाक्यपुरस्सरम् ॥ ४२७ ॥ यदा दुर्योधनो राज्यं पाण्डवेभ्यो ददौ न हि । तदा ते सुभटान् भूरीन् मेलयामासुरञ्जसा ॥ ४२८ ॥ दुर्योधनोऽपि सह्य स्वकीयं शिविरं द्रुतम् । आगच्छन् विद्यते युद्धं कर्त्तुं तैः सार्द्धमञ्जसा ॥ ४२९ ॥ श्रुत्वैतत्तु जरासन्धो मेलयित्वा बलं बहुम् । चचाल वैरिणं कृष्णं हन्तुं राजगृहात् पुरात् ॥ ४३० ॥ तदा दुर्योधनोऽभ्येत्य जरासन्धान्तिके जगौ । हन्म्यहं पाण्डवान् यावत्तावत्वं तिष्ठतात् स्थिरम् ॥ ४३१ ।। ततो दुर्योधनः कुर्वन् युद्धं पाण्डुसुतैः समम् । स्वसोदरयुतो यातः परलोकं रणाङ्गणे ॥ ४३२ ॥ अयं सम्बन्धस्तचरित्राद्विस्तराद् ज्ञेयः ।
ततो दुर्योधनं भूपं पाण्डवैर्यममन्दिरे । प्रेषितं मगधाधीशः श्रुत्वा खिन्नोऽभवद् हृदि ॥ ४३३ ॥
ततः प्राहः जरासन्धः स्वभृत्यानां पुरस्त्विति । दुर्योधनो वरो भृत्यो हतः पाण्डुतनूभवैः ॥ ४३४ ॥ अतश्चेद् हन्यते कृष्णः पाण्डुपुत्रैः सहाचिरात् । तदा मे निर्वृतिश्चित्ते भविष्यति शुभोदयात् ॥ ४३५ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
2525
॥ ५०६ ॥