________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥ ५००॥
PSS2S2SESESESESEPSESI
H* यत:-' आहारो द्विगुणः स्त्रीणां निद्रा तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्राष्टगुणः स्मृतः ॥३४७) * सुवंशजो-ऽप्यकृत्यानि कुरुते प्रेरितः स्त्रिया । स्नेहलं दधि मथ्नाति पश्य मन्थानको न किम् ? ॥ ३४८॥5 ध्यात्वेति भुजमानस्य कृष्णस्य तां प्रियां पुनः । भंभामवादयद् द्युम्नो निःशेषबलतस्तथा ॥३४९ ॥ . केनेयं वादिता भम्भेत्येवं संशयवान् हरिः । रत्यासक्तोऽभवञ्चित्ते चकितो हृदये बहु ॥ ३५० ॥ प्रद्युम्नताडितां भम्भां ज्ञात्वा क्षुब्धो हरिर्जगौ । भावी तव सुतोऽनय-रूपो भामे ! प्रियोत्तमे ! ॥३५१॥ प्रगे जाम्बुवतीकण्ठे हारमालोक्य केशवः । प्रद्युम्ननिःकृति शंसन् बाढं विस्मयमाप्तवान् ॥ ३५२ ॥ काले जाम्बुवती पुत्रं शाम्बाभिधमजीजनत् । भामाऽपि जन्मतो भीरु भीरुका सुत तदा ॥ ३५३ ॥ अथोपायात् कनी बर्या वैदर्भी रूक्मिणीसुतः । उपयेमे तदा शाम्बः सुहरिण्यां हिमात्मजाम् ॥३५४ ॥ भामाऽन्यदाऽवदद् जाम्बु-बति ! शाम्बः सुतस्तव । मत्सू नुं भीरुकं भीष-यति त्वया स वार्यताम् ॥ ३५५ ॥ भामया प्रेरितः कृष्णः प्राह जाम्बुवतीं प्रति । शाम्बस्त्वत्तनयो धीष्णो भीषयत्येव भीरुकम् ॥ ३५६ ।। जगौ जाम्बुवती शाम्बः सौम्योऽस्ति मे सुतः सदा । विरुद्धं न मनाक कस्य कुरुते कहिंचित् प्रिय ! ॥ ३५७ ।। * यतः-"जो जस्स बट्टए हियए सो तं ठावेइ सुन्दरसहावं | वग्धी छावं जणणी भई सोमं च मन्नेह ॥१॥ कृष्णोऽवक ते सुतः सौम्यो विद्यते तत् सदा प्रिये ! । तथाऽपि क्रियते सूनोः परीक्षा तस्य साम्प्रतम् ॥३५८॥
MESSESSSSSS
ग५००॥
PIESE
For Private and Personal Use Only