________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
mom
॥४८६॥
ISREPSSSSSSSISESEPS
युष्याकं गच्छतां मार्गे कुत्ताधिष्ठातृदेवता । भवन्तीरापदः सर्वा हनिष्यति न संशयः ॥१७३ ॥ षट्पञ्चाशत् कुलैः कोटया यादवानां सहाऽन्यदा । पश्चिमां दिशमुद्दिश्या-ऽचालीद्यादवभूपतिः ॥ देशानुल्लङ्घयन् भूरीन् मध्ये विन्ध्याचले क्रमात् । समुद्रविजयस्तस्थौ विश्रामार्थ कुटुम्बयुग ॥१७४।। इतः समुद्रविजय-प्रोक्तं सोमकवक्त्रतः । श्रुत्वा हन्तुं रियूँ स्ताँश्च जरासन्धोऽचलत् क्षणात् ।। १७५ ॥ कालकोऽथ सुतोऽभ्येत्य नत्वा तातं जगावदः । निहन्तुं कोटिकां स्वामि-न्नुद्यमस्ते न युज्यते ॥ १७६ ॥ त्वं तिष्ठाऽत्र रिपून् हन्तु-मादेशं देहि मेऽधुना । स्वर्गमर्त्य-बिलादिस्थान् हनिष्याम्येकहेलया ॥१७७॥ हत्वा कंसं नृपं यच्च मेलितं पातकं किल । प्रायश्चितं प्रदास्यामि तस्य तेषां द्विषामहम् ॥१७८ ॥ * यतः-अत्युग्रपुण्य-पापाना-मिहैव फलमाप्यते । त्रिभिर्वस्त्रिभिर्मासै-स्त्रिभिः पति॑स्त्रिभिर्दिनः ।। १७९ ॥5 * जठराग्निः पचत्यन्नं फलं कालेन पच्यते । कुमन्त्रैः पच्यते राजा पापी पापेन पच्यते ॥१८॥ राज्ञां सप्तशतीयुक्तो भूरीभाश्वभटान्वितः । कालकः प्राप्य ताताज्ञां हन्तु तान् विद्विषोऽचलत् ॥ १८१ ॥ जरासन्धसुते काल-कुमारे समुपेयुपि । कृतान्त इव रामस्य कृष्णस्य रक्षका सुरी ।। १८२ ॥ एकद्वाराश्रि(च)ता बहि-ज्वलन्ती वह्निना भृशं । कृत्वोपान्ते स्थिता वृद्ध-रूपा रोति कृपास्वरम् । १८३ ॥ युग्मम् ।। कालस्तत्रागतोऽप्राक्षीद् भो रोदिपि किं त्वकम् ? सा प्राहाऽस्ति जरासन्धो नृपस्त्रिखण्डभूमिभुग ॥१८४॥
SPSS229 OCASTI292SZSE
॥४८६॥
For Private and Personal Use Only