________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ४८२ ॥
1225252552
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इन्द्रा १० देवलोकान्तरेन्द्रा ३२ भवनेन्द्रा २० द्वौ चन्द्रसूयों एवं शकाः ६४ ॥ प्रातः पिता व्यधाज्जन्मोत्सवं बन्दिविमोचनात् । अरिष्टनेमिरित्याह्वा मदात् सज्जनसाक्षिकम् ॥ १२२ ॥ वर्द्धमानो जिनोऽरिष्टनेमिर्निर्जर सेवितः । मातापित्रोरदान्मोदं स्वपराक्रमदर्शनात् ॥ १२३ ॥ समेत्य स्वर्गतः शक्रो नित्यं श्रीनेमिनः प्रभोः । सेवां वितनुते भूरि- देवनिर्जरसंयुतः ॥ १२४ ॥ नैमित्तिकमितोऽप्राक्षीत् कंसो मे स्यान्मृतिः कृतः । नैमित्तिको जगौ केशी मेषो हयः खरो रिपुः ॥ १२५ ॥ पूतना वृषभोऽरिष्टो दुर्दमाः दुष्टमानसाः । हनिष्यतेऽथ येनैते स ते हन्ता भविष्यति ॥ १२६ ॥ आरोपयिष्यति यः शाङ्गे धनुर्गुणं स्वलीलया । चरिष्यति च यः सत्यभामां स त्वां हनिष्यति ॥ १२७ ॥ अथ केशि - हयारिष्ट-मुख्यान् नैमित्तिकोदितान् । कृष्णेन निहतान् ज्ञात्वा कंसोऽभूदाकुलो हृदि ॥ १२८ ॥ कंसो ज्ञातुमरिं शार्ङ्गं धनुः पूजापुरस्सरम् । सत्यभामां निजां जामिं धनुरग्रे न्यविविशद् ॥ १२९ ॥ कंसोऽवग् य इमं चापं गुणे चारोपविष्यति । तस्मै दास्याम्यहं सत्यभामां जामि सदुत्सवम् ॥ १३० ॥ कंसेनाssकारिता भूपा भूरिशस्तत्र मण्डपे । आययुर्वरितुं सत्यभामां स्वस्वपुरात्तदा ॥ १३१ ॥ तत्र कर्म्मण्य नावृष्टि - वसुदेवसुतो बलो । रथारूढोऽचलद्वीर- भूपेषु मिलितेष्वथ ॥ १३२ ॥ रात्रौ स गोकुले सुप्तः कृष्णं सहायिनं प्रगे । कृत्वा विनिर्ययौ यातुं मथुरायां ततस्तदा ॥ १३३ ॥
For Private and Personal Use Only
SESES2552525254545525525
॥ ४८२ ॥