SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥४४९॥ SEISSISSESSESESEGISRSE गजा दश सहस्राणि ताा विंशतिकोटयः । चेलुर्दाशरथे सधे भूरिवाद्यपुरस्सरम् ॥ १५०१॥ ग्रामे ग्रामे पुरे पुर्यां कुर्वन् स्नात्रोत्सवं मुदा । ययौ दाशरथिः शत्रुजये तीर्थे शिवप्रदे ॥१५०२ ॥ तीर्थे तत्राऽऽदिदेवस्य कृत्वा स्नात्रादिकं महः । आनर्च पादुके नाभि-सूनोर्दाशरथिर्मुदा ॥ १५०३ ।। ततो मुक्ताफलैः स्फारतरे राजादनीतरुम् । वर्द्धयामास काकुत्स्थो गीतनृत्यपुरस्सरम् ॥१५०४ ॥ तत्र श्रीआदिदेवस्य जीर्णस्य जिनसमनः । श्रीरामः कारयामास समुद्धारं शुभाशयः ।। १५०५ ॥ कृत्वा दाशरथिः पूजां विस्तरात् प्रथमार्हतः । सङ्घ सन्मानयामास भक्तवस्त्रादिदानतः ॥१५०६ ।। प्रतिलाभ्य गुरून् भक्त-वस्त्रविश्राणनादिभिः । रामः सन्तोषयामास याचकानपि भावतः ॥ १५०७॥ ततो रैवतके तीर्थे गत्वा श्रीनेमिनाथकम् । विस्तरात् पूजयामास भक्त्या दशरथात्मजः ॥ १५०८ ।। पश्चादायात् क्रमाद्रामो विसृज्य सङ्घमादरात् । वयोत्सवमलश्चक्रे साकेतं भ्रातृसंयुतः ॥ १५०९ ॥ अन्यदाऽष्टापदे तीर्थे चक्रिणाऽऽद्येन कारिते । सिंहनिषिद्ययाकार प्रासादेऽभ्रंलिहे बरे ॥ १५१० ॥ चतुर्विशतिरहन्तो वृषभाद्यास्तमोपहाः । मानप्रमाणभृदेहाः श्रुता रामेण सद्गुरोः ॥१५११ ।। उक्तंच-" उसमो पंच धणुस्सय नव पासो सत्त रयणीओ वीरो । नव सत्त पंच अट्ठ य पन्ना दस पंच परिहाणी ॥१॥ 122552SSESESSISSES:SESE ॥४४९॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy