________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुब्जय
कल्पवृ०
॥ ४३४॥
PLDESTOSTEETSEPSPSD
[जम जम्म जिह समा दारा ] सोयामणीओ नजइ गयणयले उग्गतेयाउ ॥१३२५ ॥ जइ मणवयण तणूणं राम मोत्तॄण परणरो अन्नो ।
सुविक विअ अभिलसिओ तो डहउ मम इमो अग्गी ॥१३२६ ।। सा एवं जंपिऊणं तओ पविट्ठाऽणलं जणयधूया । जायं जलं सुविमलं सुद्धा दढसीलसंपुण्णा ॥ १३२७॥ सीतां शुद्धां तदा वीक्ष्य सुरलोका जगुः स्फुटम् । सतीयं विद्यते सीता श्लाघनीयाद्य नाकिना ॥ १३२८ ॥ वर्धापनं जनाः सर्वे गीतगानपुरस्सरम् । कुर्वते जनकक्षमाप-पुत्र्या गृहे गृहे मुदा ॥ १३२९॥
यतः-" विजाहरा य मणुया नच्चंता उल्लवंति परितुद्वा ।
सिरिजणयरायधूया सुद्धा दित्ताणले सीया ॥१॥" तदा लवाकुशौ पुत्रौ भूरिभूपखगान्वितौ । समेत्य जननीपादौ नेमतुर्मुदिताशयौ ॥१३३०॥
पुष्पविमानमारूढा सीता नारीशतान्विता । सर्वज्ञसदनेष्वेत्य नमामाऽमलमानसा ॥१३३१ ।। । ततो भृरितरं दानं ददाना जनकात्मजा । वीक्ष्यमाणा पुरीलोकै-राजगाम निजालयम् ॥१३३२ ॥
ततोऽवग् जानकी कान्त ! मा खेदं कुरु साम्प्रतम् । स्वकर्मणा कलकं तु प्राप्यं ते दूषणं न हि ॥ १३३३ ।। कलङ्कात्ते प्रसादेनो-तीर्णाहं राघवाऽधुना । तत्कुर्वे कर्म येनाऽथ न स्यां नारी भवादतः ॥१३३४ ॥
asas2525SSESESSITIES
४३४॥
For Private and Personal Use Only