________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
n
i
शत्रुञ्जय कल्पवृक्ष
॥४३२॥
ZEG2PES2525252ZS225
लवणोऽक्कुशयुग प्राह नत्वा रामपदाम्बुजम् । एकस्त्वं वा पिताऽन्यस्तु वनजङ्घमहीपतिः ॥१३०५॥ येन वां जननी वज-जङ्घनैव भूभुजा । पालिता स्वगृहे नीत्वाऽरण्यान मुक्ता त्वया सती ॥ १३०६ ।। जानक्यपि जगौ तातो जनको जनकादभूत् । अरण्ये रक्षणादन्यो वज्रजङ्घः पिताऽभवत् ॥१३०७॥ ततो दाशरथिर्वज्र-जवाय मेदिनीभुजे । ग्रामाणामयुतं दत्त्वा तोषयामास सादरम् ॥१३०८॥ पुष्पविमानमारूढां सीतां पुत्रद्वयान्विताम् । कृत्वा रामो निजावास-मानिन्ये 'रुचिरोत्सवम् ॥१३०९॥ यतः-"एत्तो साएयपुरी सग्गसरिच्छा कया खणद्वेणं । बहुतूर-मंगलरवा णडणट्टपणचिउग्गीआ ॥१॥ पुत्तेहि समं रामो पुप्फविमाणं तो समारूढो । तत्थ वि लग्गो रेहइ सोमित्ती विरइयामरणो ॥२॥" ततो निःशेषसर्वज्ञ-प्रासादेषु जिनार्चनाम् । कुर्वाणः कारयंश्चान्यैः स पुष्पादिभिरादरात् ॥१३१० ॥ केचिद् भणन्ति सीता तु पुण्डरीकपुराद् वरात् । आनीता दाशरथिना मिलनात् पुत्रयोरनु ॥१३११ ॥ तदा रामो जगौ सीते ! त्वं सती विद्यसे खलु । लोका वदन्ति पौलस्त्य-गृहे बहुदिनान् स्थिता ॥ १३१२ ॥ तेन नो ज्ञायते सीता सती वाप्यसती पुनः । एतदेव महदःखं विद्यते नापरं पुनः ॥१३१३ ॥ ततः सीता पुरोधाने गत्वा प्राह पति प्रति । यदाऽहं दिव्यकरणाच्छुद्धा स्यां ज्वलनादिषु ।। १३१४॥ त्रिशत्या तु करैयूँढा परिखान्यक्षदिक्षु च । खदिराङ्गारभृच्चक्रेऽनुगै रामनिदेशतः ॥ १३१५ ।।
ISGESESEGEGISTERESE
cacakadciindianS
॥४३२॥
For Private and Personal Use Only