________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmmmmmmmmmmmmm
शत्रुजय कल्पवृ०
॥४३१॥
SESSZESCRESCITISTIGE
मया कोटिशिला प्रौढो-त्पाटिता यच्च तथा । यतश्चैतौ समायातौ नवीनौ रामलक्ष्मणौ ॥१२९३ ॥ आत्मनोर्यदभूद्राज्या-भिषेकस्तद् वृथाजनि । अनयोः क्रियते राज्याभिषेकः साम्प्रतं ध्रुवम् ॥१२९४ ॥ मुधा को म्रियते मूढो दुःशास्य इब मानवः । जीवद्भिः प्राप्यते सौख्यं क्रियते धर्म एव च ॥ १२९५ ॥ धर्मेण जायतेऽमुत्र परत्र च सुखावली । ततो रागो न कर्त्तव्यो राज्येऽस्मिन् नयवर्जिते ॥१२९६ ॥ ततो हलिरमाधीशौ दीनौ स्वभुजनिन्दको । ज्ञात्वोत्तीर्य गजाभ्यां तु सातौ पादचारिणौ ॥ १२९७ ॥ रामस्य नन्दनावावां स्वनामाङ्कितसायकौ । प्राभृतीचक्रतू राम-भूपस्य स्वपितुः पुरः ॥ १२९८ ॥ ततश्चक्रियुतो रामो बाणाक्षरतति स्फुटम् । वाचयन् विस्मितो जातः किन्त्वेतद् हि विचिन्तयन् ॥ १२९९ ॥ अत्रान्तरे पुरःकृत्य मातरं लवणाङ्कुशौ । समेत्य रामपादाजं मुदा नंनमतुस्तराम् ॥ १३०० ॥ ततो जगादानुजौ तु प्राञ्जली राघवं प्रति । अस्मन्माता मुधारण्ये त्याजिता भवता पितः! ॥१३०१॥ त्याजिता भवताऽरण्ये यदाऽऽवां जननी पितः । तदा त्वावां स्थिती गर्ने भवदीयौ सुतौ ननु ॥१३०२॥ ज्ञात्वेति स्वसुतौ रामो दोामालिङ्गय वेगतः । स्वाङ्के निवेशयामास वर्यसन्मानदानतः ॥१३०३ ॥ रामोऽवग् हा ! मया पत्नी सीता युष्मत् समन्विता । यदत्याजि बने तेन श्वभ्रे पातो भविष्यति ॥ १३०४॥ उक्तश्च-"हा हा महातिकट्ठ पुत्ता गम्भडिआ अणज्जेणं । सीयाए समं चत्ता भयजणणे दारुणेऽरणे ॥१॥"
Wa2S2OSUSPSS252LPGPLSTS
m
mm
।
For Private and Personal Use Only