SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृक्ष ॥४२८॥ 52S2S52S2SC2S ततस्तत्र वने प्रेष्य भृत्यं जनकनन्दिनीम् । असत्ती ज्ञातवान् रामो मृतां च व्याघ्रपार्थतः ॥ १२६० ॥ रामः सीतां मृतामेव ध्यायन मन्त्रीश्वरं जगौ । प्रेतक्रिया विधीयेत नानाबलिविधानतः ॥१२६१ ॥ सीताया विहिते प्रेत-कर्मण्येवाखिले तदा । रामेण निखिला लोका बभूवुःखिनो भृशम् ॥१२६२ ॥ यतः-'जुबईण सहस्सेहिं अट्ठहिं अणुसंतयंपि परिकिण्णो । पउमो सिएकमणो सिविणेवि पुणो पुणो सरई ॥१२६३ ॥ "एवं सणिय सणियं सीयासोए गए विरलभावं । सेसमहिलासु पउमो कह कहवि घिइ समणुपत्तो ॥१॥" इतश्च पुण्डरीकाढे पुरे सुरपुरोपमे । वज्रजङ्घनृपावासे सीता सुन्दर (स्वप्न ) सूचितम् ॥ १२६४ ॥ अतिक्रान्तेषु मासेसु नवस्वेषु श्रवणे स्थिते । चन्द्रेऽसूत सुतद्वन्द्वं स्मररूपमनोरमम् ॥ १२६५ ॥ युग्मम् ॥ तयोर्जन्मोत्सवं कृत्वा बज्रजङ्घमहीपतिः । अनङ्ग-लवणेत्याह्वा-माद्यसनोर्ददौ मुदा ॥१२६६ ॥ मदनाङ्कुश नामेति द्वितीयस्य ददौ नृपः । ववर्द्धते ततः पुत्रौ द्वावेव वरविग्रहौ ॥१२६७ ॥ इतः सिद्धार्थसाधुश्च भूरि-विद्याबलान्वितः । विहरन् पुण्डरीकाहे नगरे समुपेयिवान् ॥१२६८ ॥ भिक्षार्थ विहरन् साधु-गुहाद् गृहं प्रति स्फुटम् । सीताधिष्ठित-संस्त्याये यत्नापरः समीयिवान् ॥ १२६९ ॥ प्रत्यलाभि वराहारैः स साधुः सीतया तदा । सीता ततोऽनमत्पुत्र-द्वययुक्ता सुभावतः ॥१२७० ॥ IS25PSAST GES25FITOTES For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy