________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
m
शत्रुजय कल्पवृ०
SESESEISTS25PS
दीक्षातरणिदानेन महान्तं भववारिधिम् । उत्तारय ऽऽशु मां ज्ञानिन् ! कर्माष्टकविनाशये ॥१०७४ ॥ विहाय तृणवद्राज्यं त्यक्तनिशेषभूषणः । सहस्रभूपपुग् दीक्षां भरतोऽलाद् गुरोः पुरः ॥१०७५ ॥ साधु साध्विति गीर्वाण जल्पन्तो गगनाङ्गणात् । पुष्पवृष्टिं व्यधुस्तेषां यतीनां मस्तकोपरि ॥१०७६ ॥ अन्ये तु बहवो भूपाः श्राद्धधर्म दयामयम् । अङ्गीचक्रुस्तथाऽन्येपि लोका मुदितमानसाः ॥१०७७ ॥ इतो भरतमवाप्त-संयमं वीक्ष्य कैकयी । मूर्च्छया न्यपतद् भूमौ सूनोवियोगदुःखिता ॥१८७८ ॥ क्षणात् समुत्थिता राज्ञी कैकयी ज्ञानिना तदा । प्रोक्ता किं क्रियते शोकः सूनोवियोगजस्त्वया ॥ १०७९ ॥ अनन्ता नन्दना जाता अनन्तेषु भवेष्वहो । तेषां वियोग आसीत्ते शोकोऽतः क्रियते कथम् ॥ १०८० ॥ * यत उक्त च-" माता पितृसहस्राणि पुत्रदारशतानि च । संसारेऽत्र व्यतीतानि कस्याऽहं कस्य बान्धवाः ।।
अहं तातः ! त्वया जातो मया त्वं च सहस्रशः। सुत एव पिता जातस्तातमायाविमोहितः ॥१०८२ ॥ संसारे विविधैर्भेदैः मया दृष्ट्वा सहस्रशः । मातरः पितरः पुत्रा बान्धवाश्चैते कोटिशः ॥१०८३ ॥ आगतोऽहं गतश्चाहं नानायोनिशतेष्वपि । भ्रान्तोऽहं सुचिरं तत्र यन्त्रबद्धघटीनिभः ॥१०८४ ॥ एवं तवाऽस्य पुत्रस्या-न्यस्यापि देहिनः पुनः । पुत्रपौत्रादिसम्बन्धा बभूवुर्बहुशः खलु ॥१०८५ ॥ अथ संवेगमापना कैकयी संसृति तदा । निन्दन्ती मन्यते देह-पुत्रादि फल्गु तत्क्षणात् ॥१०८६ ॥
ummon2525SUSOS252SESSEISOS
mammomamimom
४१०॥
For Private and Personal Use Only