________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ३९८ ॥
25255255 25 25 25 25 25 25 25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनः पप्रच्छ समस्तं ज्ञानिनं तु विशिल्यया । किं कृतं सुकृतं येन भवेऽत्र लक्ष्मणस्य तु ॥ ९३५ ॥ शक्तिर्विनिर्गता देहा द्विशिल्याकर सङ्गतः । ततो ज्ञानी जगौ राम ! शृणु प्रष्टव्यमेव हि ॥ ९३६ ॥ विजये पुण्डरीका धीरस्य चक्रिणः प्रिया । प्रीत्याह्वया सुताऽनङ्ग श्रीः सञ्जाता लसद्गुणा ॥ ९३७ ॥ सुप्रतिष्ठपुरीशेन पुनर्वसुखगामिना । हृत्वा यावद् गतो दूरे ताव- चत्रामिलन खगाः ॥ ९३८ ॥ जायमाने रणे भग्ने विमाने तस्य खेचरैः । क्वचिद्वनेऽपतत् कन्या प्रभेव शशिनो यथा ॥ ९३९ ॥ भीभे श्वापदसंद्रावे वने स्मृत्वा निजान् जनान् । रुदन्ती करुणारावं लाति पित्रादिका भिधाम् ॥ ९४० ॥ रुदित्वैव चिरं स्वं तु धीरयित्वा कनी च सा । कुर्वाणाऽथ फलाहार - मष्टमादि तपो व्यधात् ॥ ९४९ ॥ षष्ठाष्टमादिकं तीव्रं कुर्वाणा सा तपः सदा । निन्येऽब्दानां सहस्राणि त्रीणि संवेगवासिता ॥ ९४२ ॥ इतो मेरौ जिनान् नत्वा लब्धिवासः खगेश्वरः । तत्रायातो विलोक्याधः कनीं भूमिं समीयिवान् ॥ त्वा तामवलक्ष्यावक् खगः स एहि साम्प्रतम् । त्वां नेष्ये त्वपितुः पार्श्वे ततः सा प्राह तं प्रति ॥ ९४४ ॥ मया त्वनशनं लातं यन्नान्यत्र व्रजाम्यहम् । ततः खगो जगौ कन्या स्वरूपं चक्रिणः पुरः ॥ ९४५ ॥ वने तत्रागमच्चक्री यावत्तावन्निजाङ्गजाम् । ददर्श गल्यमानां त्व-जगरेण कुटुम्बयुग् ॥ ४६ ॥ तदाssस्यात् कर्षितुं लग्ने भूपे प्राहेति सा तदा । मयकाऽनशनं नूनं गृहीतं स्वर्गशर्मदम् ॥ ९४७ ॥
४३ ॥
For Private and Personal Use Only
PSASASASP552525252525252
॥ ३९८ ॥