________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ ३८९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्यामेव निशीथिन्यां विशिल्यां द्रोणनन्दिनीम् । आनिनायाऽचिराद्राम सन्निधौ स्वामिभक्तिभाग् ॥ युग्मम् ॥ विशिल्यायाः करस्पर्शात् लक्ष्मणस्य शरीरतः । शक्तिर्याती धृता हस्ते जल्पितेंति हनुमता ॥ ८२४ ॥ भः शक्ते ! किं दशास्यस्य किङ्करी भवसि त्वकम् । साऽवक्प्रागू भवतोऽहं च किङ्करी विहिताऽमुना ॥ ८२५ ॥ मुञ्च मां हनुमद् यामि कृपां कृत्वा ममोपरि । अतः परं करिष्यामि नापराधं भवद्वले ॥ ८२६ ॥ ततो हनुमता मुक्ता शक्तिर्निजालयं ययौ । ततो जयजयारावो रामसैन्येऽभितोऽभवत् ।। ८२७ ॥ कन्यासहस्रसंयुक्तां विशिल्यां द्रोणभूधवः । लक्ष्मणाय ददौ तत्र चञ्चदुत्सवपूर्वकम् ॥ ८२८ ॥ विशिल्यास्नाननीरेण स्नापिताः कपयो नराः । सद्यो रूढवणा जाता गजतादयोऽपि च ॥ ८२९ ॥ उक्तंच ग्रन्थान्तरे - " दट्ट्ठूण सत्तिभिन्नं सहोअरं महीअलम्मि पल्हत्थं ।
रामो गलंतनयणो मुच्छावसभिभलो पडिओ ॥ ८३० ॥
सीयलजलोल्लिअंगो आसत्थो वाणरेहिं परिकिन्नो । अह विलविउं पवत्तो रामो कलुषेण सद्देण ॥। ८३१ ॥ हा वच्छ ! सायरवरं उत्तरिऊणं इमं अइदुलहं । विहिजोएण अणत्थं एरिसयं पाविओसि तुमं ॥ ८३२ ॥ सुलहा नरस्स लोए कामा अस्था अणेय संवेहा । णवरं इह य न लब्भइ भाया माया य जणओ य || ८३३ ॥ अवा परम्मि लोए पावं अइदारुणं मए चिन्नं । तस्सेवं चैव पावफलं जायं सीआनिमित्तम्मि ॥ ८३४ ॥
For Private and Personal Use Only
-2552557525255255725:525
॥ ३८९ ॥