________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ० ॥ ३८५ ॥
252552525252552525225 25 26
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मरुत्पुत्रासिघातेन कुम्भकर्णोऽपतद्भुवि । ततो दशाननो युद्धं विधातुमुत्थितो रणे ।। ७७८ ॥ दशाननं निषिध्याऽथ तत्सूनुरिन्द्रजित्तदा । उत्तस्थौ रामभद्रस्य बलं निहन्तुमादरात् ॥ ७७९ ॥ द्वयोः शिविरयोवरा आस्फालन्तो मिथो भुजान् । मल्ला इव नियुध्यन्तो दृश्यन्ते यमसन्निभाः ॥ ७८० ॥ बबन्ध नागपाशेन शक्रजित् कपिनायकम् । भामण्डलं बबन्धाऽहि पाशेन मेघवाहनः ॥ ७८१ ॥ जीर्णोरमिवाद्वाय त्रोटयत्वाऽहिबन्धनम् । उत्थितौ तत्क्षणात् तत्र भामण्डलकपीश्वरौ ॥ ७८२ ॥ भामण्ड कपीशाभ्यां दशाननवलं समम् । तथा विलोडितं वाढं जीविताऽऽशाद् यथा ॥ ७८३ ॥ अङ्गदः कुम्भकर्णेन सार्द्धं युध्यन् रणाङ्गणे । कुम्भकर्णे व्यधाद् वार्ड व्याकुलं जर्जराङ्गकः ।। ७८४ ॥ अथ तार्ल्यामरोऽभ्येत्य रामाय पुण्यशालिने । विद्या बह्वीः प्रभावतयाः प्रददौ भक्तिपूरितः ॥ ७८५ ।। लक्ष्मणाय हलं स्फारं स्यन्दनं मुशलं पुनः । विद्यां गारुडकीं तार्क्ष्य निर्जरः प्रददौ तदा ॥ ७८६ ।। एवमन्यानि शस्त्राणि विद्या नानाविधा वराः । वितीर्य रामभद्राय वासवोऽथ तिरोदधे ॥ ७८७ ॥ ( समरे लक्ष्मणे युद्धं राक्षसे महसंततम् । अदृष्ट्वा रावणं प्रोच्चै बरमेवं जगौ ध्रुवम् ) ॥ ७८८ ॥ निघ्नन्तं लक्ष्मणं सौव सैन्यं दृष्ट्वा दशाननः । करे चकार धरण- दत्तां शक्तिं ज्वलद्वसुम् ॥ ७८९ ॥ मुमोच रावणः शक्तिं यदैव लक्ष्मणं प्रति । वायुपुत्रादयो रोधु-मढौकन्त तदा द्रुतम् ॥ ७९० ॥
For Private and Personal Use Only
552552525255255255252
॥ ३८५ ॥