________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
कल्पवृक्ष
॥३८१
ISESMSRSESSSSSSSES
दस चेव वरतुरंगा संखा अक्खोहिणीए उ ६५६१० ॥ ७३०॥ अट्ठारस य सहस्सा सत्त सया दोण्णि सयसहस्साई।
एक्काय इमा संखा सेणिअ ! अक्खोहिणीए य २१८७०० ॥ ७३१ ॥ एकषष्टि सहस्राणि लक्षा पञ्च च षष्टियुम् । त्रिंशदक्षौहिणीः सर्व-कुम्भ्यादि मानमुच्यते ॥ ७३२ ॥ रामोऽवग् रावणश्चेद् वि-जिष्यते हन्यतेऽथवा । तदा तुभ्यं च लङ्काया राज्य प्रदास्यते मया ॥ ७३३॥ विभीषणो जगौ राम ! राज्येन मे कृतं ध्रुवम् । तवैव यदि सेवाऽस्तु मम सातप्रदायिनी ॥ ७३४ ॥ श्रुत्वैतद्वचनं रामो दध्याविदं हृदि स्फुटम् । भृत्या एवंविधा भाग्या-ल्लभ्यन्ते पुण्यशालिना ॥ ७३५ ।।।
* यतः-"अरैः सन्धार्यते नाभि- भौ वाऽराः प्रतिष्टिताः । स्वामिसेवकयोरेवं वृत्तिचक्र प्रवर्त्तते ।। ७३६ ॥ ज* चित्तज्ञः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः । यथोक्तवादी स्मृतिमान् भृत्यः स श्लाध्यते नृपः ॥ ७३७ ॥क न कम्पयन् भूतलं सैन्य-दिशो बधिरयन रथैः । रजोभिः छादयन् व्योम रामो लङ्कामवेष्टयत् ॥ ७३८ ॥
अक्खोहिणी सहस्सं एक्कं चिअ वानराण सव्वाणं । भामंडलेण सहियं भणियं चउरंगसेन्नस्स ॥७३९ ।। तदा दशाननः सर्व बलं सन्नह्य वेगतः । लङ्काया निर्गतो युद्धं कर्तुं रामाऽरिणा समम् ॥ ७४०॥ अक्खोहिणी सहस्सा हवंति चत्तारि बुहजणुद्दिट्ठा । रावणबलस्स एवं मगहबई ! होइ परिमाणं ।। ७४१॥
SST SZSESTASISZSSUSEGUS2
॥ ३८१॥
For Private and Personal Use Only