________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ० ॥ ३८० ॥
www.kobatirth.org
तेन सार्द्ध नहि स्पर्द्धा विधीयेत मनागपि । रामोऽयं दृश्यते वर्ध मानतेजा लसलः ॥ ७२२ ॥ तदा विभीषणं रामगुणान् लान्तं पुनः पुनः । दृष्ट्वा दशाननः क्रुद्ध-स्तं हन्तुमुद्यतोऽभवत् ॥ ७२३ ॥ शत्रौ प्रशंसिते क्रुद्ध चेता दशामनस्तदा । विभीषणं गलेकृत्य सभाया निरकाशयत् ॥ ७२४ ॥
तदाऽन्ये भूधवाः प्रोचुः नायं वर्यो दशाननः । सहोदरोदितं नैव मन्यते स्म हितं मनाग् ॥ ७२५ ॥ * यतः - दिवा पश्यन्ति नो घूका काको नक्तं न पश्यति । न पश्यति मदोन्मत्तः स्वार्थी दोषं न पश्यति ॥ १ ॥ एके तदा जनाः प्रोचुः न वर्योऽयं विभीषणः । यतो वेत्ति न वक्तुं तु भूभुजां पुरतो मनाग् ॥ ७२६ ॥ * यतः -' सेवकेन सदा स्वस्मिन् हितमेव तु वाञ्छता। स्वामिनो रोच्यमानं तु वक्तव्यं नापरं मनाग् ॥ १ ॥ ततो विभीषणशि- दक्षौहिणीसमन्वितः । रामं प्रमोदयामास स्वसेवाकरणात्तदा ।। ७२७ ॥ गावीस सहस्सा सत्तरिसहिआणि अट्ठ य सयाणि २१८७० ।
एसा रहाण संखा हत्थीण वि एत्तिया चेव ।। ७२८ ।।
एकं च सयसहस्सं णव य सहस्सा सयाणि तिन्नेव ।
पन्नासा चैव तहा जोहाण व एतिआ संखा १०९३५० || ७२९ ॥
पंचुत्तरा य सट्ठी होइ सहस्साणि छ चिअ सयाणि ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
1825255225
252525
॥ ३८०