________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsun Gyanmandie
ELE!
SSE
शत्रुजय
कल्पवृ.
॥३७३॥
रामहस्तगतां मुद्रां हनुमत्करसंस्थिताम् । वीक्ष्य सीता पति मृत्यु-गतं ध्यात्वेति चेतसि ॥६५९ ॥ रुरोदोच्चैः स्वरं कान्त ! कथं मुक्त्वेह मां मृतः । अधुनाऽहं करिष्यामि प्राणत्यागं मृतेस्तव ॥६६०॥ रुदन्ती जानकी पत्युः पञ्चत्वशङ्कया तदा । हनुमान जीवयामास श्रीरामचन्द्रवार्तया ॥६६१॥ उक्तंच-भर्ता ते मानुजो मातः ! कुशली रावणान्तकृत् । तद्रूतोऽहं तु हनुमान् पवनाञ्जनयोः सुतः ॥१॥ यतः-सुद्धे( मुद्रे )सन्ति सलक्ष्मणाः कुशलिनः श्रीरामपादाः स्वयं,
___ सन्ति स्वामिनि ! मा विधेहि विधुरं चेतोऽनया चिन्तया । एतं ब्याहर देवि ! मैथिलिसुते नामान्तरेणाधुना,
रामस्त्वद्विरहेण कङ्कणमिदं यद् दापितोऽस्यै चिरात् ॥ ६६२ ॥ तव पत्युरहं भृत्यो हनुमा-न्नामतोऽस्मि हि । मां मुद्रासहितं रामो प्रेषीत् ज्ञातुं तब स्थितिम् ॥ ६६३॥ श्रुत्वैतद् वचनं सीता हृष्टाऽऽशु व्यरमन्मृतः । ततः सत्याः पुरो मुद्रां मुक्त्वाऽनंसीन्मरुतसुतः ॥ ६६४॥ सीतोत्थाय नतिं कृत्वा मुद्रिकांतां सुविष्टरे । मुक्त्वार्चित्वा सुमैस्तां चा-नसीत् पुनः पुनर्मुदा ॥ ६६५॥ उक्तंच-" तिष्ठतो दण्डकारण्ये रामलक्ष्मणयोस्तयोः । आदेशादहमत्राऽऽगां राममुद्रासमन्वितः ॥१॥ आकण्यैतद् वचः सीता मुद्रां मौलिगतां तदा । कृत्वा मुदं व्यधाद् भूयो भूयोऽनंसीच्च तां पुनः" ॥६६६ ॥
ESESTLITUSELESASTSETSE
३७३॥
For Private and Personal Use Only