________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mmmmmmmmmmmmm
शत्रुञ्जय कल्पवृ०
॥३६४॥
SCSESZ SESESSE252TSIZ
श्रुत्वैतद्रावणः सीतां स्मरन् दण्डककानने । गतो रामयुतां सीतां दृष्ट्वा दध्यामिद हदि ॥ ५५७ ॥ अस्मिन् रामे स्थिते तस्याः पार्थे सीतां मनोहराम् । लातुं शक्नोति न शक्रो न शेषो न सुरोऽसुरः ।। ५५८ ॥ बाहुभ्यां तीर्यतेऽम्भोधिर्वम॑णाऽऽलिङ्गयते शिखी । पञ्चाननमुखे हस्तः क्षिप्यतेः मनुजेन तु ॥५५९ ॥ .. असौ रामो न गृह्येन केनापि बलिना क्वचित् । गृहीतव्या कथं सीता मयेयं साम्प्रतं ध्रुवम् ॥ ५६०॥ ततोऽवलोकिनी विद्या दशास्येन स्मृता तदा । सीतार्थमागता प्राह किमर्थं च स्मृताऽस्म्यहम् ? ॥ ५६१ ॥ रावणोऽवक कुरुष्व त्वं तथा सीता यथा सती । अलङ्करोति मेऽद्यैव शुद्धान्तं शोभते ततः ॥५६२ ॥ अवलोकिन्यवर विद्या भो दशास्येह साम्प्रतम् । रामपार्वे स्थिता सीता केनचिद् हियते न हि ॥ ५६३ ॥ रावणोऽवक ततो देवि ! प्रसद्यस्व तथा मयि । यथा सीता छलाद्धस्ते ममाऽऽगच्छति शीघ्रतः ॥५६४ ॥ ततोऽवलोकिनी प्राह रामे शृण्वति दूरतः । कुरु लक्ष्मणवत् सिंह-नादं त्वं दशकन्धर ! ॥ ५६५ ।। तदा रामो विमुच्यमां सीतामेकाकिनीमिह । लक्ष्मणस्यान्तिके सद्यो यास्यत्येव दशानन ! ॥५६६ ॥ रावणेन कृतो सिंह-नादः लक्ष्मणवत्तदा । रामो लक्ष्मणसाहाय्यं कर्तृकामोऽचलद् द्रुतम् ॥५६७॥ एक: पक्षी स्वयं प्राप्य जातिस्मृत्याऽभिधां मतिम् । स्वकीयं प्राग्भवं जज्ञा-वेवं काननसंस्थितम् ॥ ५६८ ॥ प्राग्भवे दण्डको राजा भूत संघस्योपसर्गकः । पुनः क्षिप्ता क्रमादाति-ध्यानतो मृतिमीयिवान् (१) ॥ ५६९॥
TILGSELFSSTSESSISG
mammmmmm
३६४
For Private and Personal Use Only