________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
'शत्रुजय कल्पवृ०
॥३६३॥
LESESTSEITSSITZISZTI
* यतः-अनृतं साहसं माया-मूर्खत्वमतिलोभता । निःस्नेहो निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥५४४॥ भ्रष्टाछुभयतः सूर्प-णखाऽथ स्मृतनन्दना । कुट्टयन्ति शिरः सूनो-वधं पत्युः पुरो जगौ ॥ ५४५॥ श्रुत्वैतत् सरुषोऽत्यन्तं खराद्या व्योमगामिनः । चतुर्दश सहौस्तु खगैर्युक्तास्तदाऽचलन् ॥ ५४६ ॥ रिपूनाऽऽगच्छतो भूरीन वीक्ष्य रामो जगावदः । तिष्ठ भोः! लक्ष्मणाऽत्रत्वं हन्म्यहं विद्विषोऽखिलान् ।। ५४७ ॥ लक्ष्मणः प्राह राम ! त्वं सीतामत्र स्थितोऽव हि । त्वत्प्रसादादहं शत्रुन् हनिष्याम्येकलीलया ॥ ५४८॥ रामो जगी बज भ्रात-र्भवेद् यत्तेऽरिसङ्कटम् । ज्ञापयेथास्तदा सिंह-नादान मां रिपुसूदनाम् ॥ ५४९ ॥ . रामाऽऽदेशं शिरस्याऽऽशु कृत्वा नत्वा च लक्ष्मणः । हन्तुं तान् वैरिणश्वापं सशरं शब्दयन् ययौ ॥ ५५० ॥ ऋद्धेऽथ लक्ष्मणे सूर्पणखैत्य रावणान्तिके । भ्रातद्वौं मानवौ मारो-पमौ दण्डककानने ॥ ५५१ ॥ जघ्नतुस्तव जामेयं शम्बूकं खचरं ध्रुवम् । मद्वाण्या भावुकस्ते तु ययौ तद्वधवाञ्छया ।। ५५२ ॥ लक्ष्मणेन समं ताव-कीनः स भगिनीपतिः । कुर्वन् घोरं रणं वाढं वैरिणा सह विद्यते ॥ ५५३ ।। तज्ज्येष्ठः सोदरो रामः स्वबलेन दृढेन तु । सीतया सहितो विश्वं वनेऽपि मन्यते तृणम् ॥ ५५४ ॥ सा सीता विद्यते स्वीय-रूपनिर्जितनिर्जरी । सर्वलक्ष्मीरतिप्रीति-देव्यो यस्याः पुरस्तृणम् ॥५५५ ॥ सैव तेऽन्तःपुरं सीताऽलङ्करोति सहोदर ! । तदा तव जनुर्वयं जायते नान्यथा मनाग् ॥ ५५६ ॥
mommommommm 25253DSETSSESSI5525525
m mmmmmmmmmmmmmmmm
॥३६३॥
For Private and Personal Use Only