________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
।
शत्रुजय कल्पवृ०
जी३६२॥
तत्र स्नात्रार्चनामुख्यं पुण्यं कृत्या दशाननः । ऋषभस्य पदौ नत्वा मिरिनारवरी ययौ ॥५३२ ॥ तत्र-विस्तरतः श्रीमन्नेमि-जिनार्चा भावपूर्वकम् । विधाय स्वपुरे चारूत्सवमागाद् दशाननः ॥५३३ ।।
स्वयं विस्तरतोऽत्र वाच्य :इतश्च दण्डकारण्ये रामस्य तस्थुषः सतः । लक्ष्मणः कानने भ्राम्यन् खड्गमेकमलोकत ॥ ५३४ ॥ कौतुकात्त करे कृत्वा पावस्था वंशजालिकाम् । छित्वाऽजनालवत् शीर्ष मपश्यत् पतितं पुरः ॥ ५३५॥ ध्यातवान् लक्ष्मणः कोऽपि मया मोढथाद् हतो नरः । अयुध्यमाननृहते भवेत् श्वभ्रप्रदं तमः ॥५३६ ॥ लात्वाऽसि लक्ष्मणोऽभ्येत्य रामान्ते नृवधं जगौ । रामोऽवग् वत्स ! न वरं विहितं साम्प्रतं त्वया ॥५३७ ॥ यो ना हतस्त्वया तस्य चन्द्रहासोऽसिरस्ति नु । कोऽपि मोऽथवा नारी समस्त्युत्तरसाधिका ॥ ५३८ ॥ इतः सूर्पणखा सिद्ध-विद्यं सम्भाव्य तन्दनम् । तत्रैता मस्तकं छिन्नं सूनोर्वीक्ष्य जगाविति ॥५३९॥ हा वत्स ! स्वच्छ शम्बूक ! केन त्वं विद्विषा खलु । नीतोऽसि यमसंस्त्यायं मृताऽहं त्वां विनाऽधुना ॥५४॥ दृष्ट्वा तत्र नृपादाली यान्तीमन्यत्र सा तदा । वीक्ष्याऽऽसन्नवनेऽपश्यद् राम मन्मथसन्निभम् ॥५४१ ॥ मोहिता सा ययाचे तं रामं भोगसुखाय तु । रामोऽवग् मे प्रियाऽस्त्यत्र लक्ष्मणं वृणु भामिनि ! ॥५४२ ॥ लक्ष्मणो याचितः सूर्पणखया भोगहेतवे । जगौ नाहं कदाप्यङ्गी-कुर्वे परप्रियां क्वचित् ।। ५४३ ॥
DESPISESTUE 25575505
JESSES 5252
॥३६२॥
For Private and Personal Use Only