SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ. 52525252STITIS25 1३५९॥ कुम्भकर्णादयो भूपा अशक्तास्तत्र पत्तने । प्रवेष्टुमभवन् दीन-मानसा लज्जिताशयाः ॥ ४९५ ॥ ततः पश्चात् समागत्य रावणक्षमापसन्निधौ । दुर्लङ्घन्यनगराग्राह्य-स्वरूपं ते न्यवेदयन् ॥ ४९६ ॥ रावणोऽथ समागत्य दुर्लङ्घयनगरान्तिके । ज्वलद्वह्विमयं वप्र-मपश्यत्वरितं तदा ॥४९७॥ अग्राह्यनगरं तत्र ज्ञात्वा रावणभूधवः । सर्वकामितदां विद्यां स सस्मारकमानसः ॥ ४९८ ॥ नलकूबरपत्नी तु सानुरागा दशानने । स्वयमेत्य ददौ तस्मै विद्यामाशालिनी द्रुतम् ।। ४९९ ।। वडिवप्रमपाकृत्य तयैव विद्ययाऽचिरात् । अग्रहीन्नगरं तच्च चक्रं चापि सुदर्शनम् ॥५.०॥ H * यतः-धम्मेण कुलप्पमई धम्मेण य दिव्वरूपसंपत्ती । धम्मेण धणसमिद्धी धम्मेण सुवित्थडा कित्ती ॥१॥ * धम्मो मंगलमउलं उसहमउलं च सव्वदुक्खाणं । धम्मो बलं च विउलं धम्मो ताणं च सरणं च ॥२॥ नलकूवरभूपोऽवक् प्रणम्य रावणं प्रति । अहमस्मि तवैवाऽतः-परं भृत्यो दशानन ! ॥ ५०१ ॥ तद्राज्यं रावणस्तस्मै वितीर्य तत्प्रियां पुनः । त्वं मे यामीति जल्पित्वा विससर्ज स्वं पुरं प्रति ॥ ५०२ ॥ ततो दशाननोऽभ्येत्य वैताट्यधरणीधरे । रथनू पुरसझं तत् पुरं चावेष्टद् रुषा ॥५०३ ॥ कोपवहिज्वलच्चेता इन्द्रो विद्याधराधिपः । स्वबलं ज्ञापयामास रावणाय महीभुजे ॥५०४ ॥ संग्रामः क्रियते चेद्धि तदा जीववधो भवेत् । अतोऽहंच भवान् युद्धं कुर्वेऽधुना परस्परम् ॥५०५॥ TASUTSESSESESEISPSETISE ५९ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy