________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SE
शत्रुञ्जय कल्पवृ०
॥३५६॥
SRSISESESESTSTARTSE
नत्वा दशमुखः साधु-मुपावेश्य वरासने । धर्म श्रोतुमुपाविष्ट-स्ततो मुनिर्जगावदः ॥ ४६७ ॥ * धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्पलं, धर्मेणैव भवन्ति निर्मलयशो विद्यार्थसम्पत्तयः ॥ कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति च स्वर्गापवर्गप्रदः ॥ ४६८ ॥ रावणोऽवग् मुने ! केन वैराग्येण त्वया व्रतम् । गृहीतं स जगौ माहिष्मत्यां भीमोऽभवत् खगः ॥ ४६९ ॥ तस्याऽजनि सहस्रांशु-स्तनयो विनयी नयी । धर्मकर्मकलाविज्ञः कृपाकवचिताशयः ॥ ४७०॥ * यतः-रज्जोरप्युपरि भ्रमन्ति कतिचित्तीवाभियोगान्नरा-स्तर्कव्याकरणादि शास्त्रनिपुणाभ्यासस्तु शिल्पं कियत् के
यद् गाढ़ो विनयः श्रुतं यदमलं यद्वीतरागं मनो, यत् सौजन्यमखण्डितं स हि गुणस्तेनैव विद्वान् पुमान् ॥ ४७१ ॥ * विज्ञानं किमु नोर्णनाभ-सुगृहीशुष्माशिहंसादिषु, द्वन्द्वं किं न लुलायलावककुले मेषे तथा कुर्कुटे । गीतं नृत्यकला च केकिपिकयोक्सिारिकाकीरयोः, सद्धर्माचरणे परं चतुरता यद्यस्ति मानुष्यके ॥ ४७२ ॥ भीमोऽन्येधुर्गवाक्षस्थो वीक्ष्याऽभ्रं गगने महत् । जायमानं प्रगे यावत् पुनः पुनर्विलोकते ॥ ४७३ ।। तावत्तत्र समायातः तीब्रवातेन सर्वतः । अभ्रं विशीर्णतां नीतं विद्युद्गजितसंयुतम् ॥ ४७४ ॥ अभ्राभं भवमालोक्य सहस्रांशुममुं सुतम् । न्यस्य राज्ये मया दीक्षा गृहीता शिवशर्मदा ।। ४७५ ।। मुनेः सुतं सहस्रांशुं मत्वा चोन्मुच्य बन्धनात् । क्षमयित्वा दशास्येन स्वराज्य स्थापितः स च ॥ ४७६ ॥
G252SS2E52SSESEGESZSZSG
॥३५६॥
For Private and Personal Use Only