SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुजय कल्पवृ० GESTSESTSESTISTATISSET इतः समेत्य सुग्रीव-स्तारां कन्यां सदुत्सवम् । परिणीय ययौ स्वीय-नगरेऽनघविक्रमः ॥ ४५४॥ सत्स्वप्नसूचितौ पुत्रा-बंगदं च जयं पुनः । ताराऽसूत वरे घस्रे सूर्येद्वोरुच्चयोः सतोः ॥ ४५५ ॥ स साहसगतिस्तारां सुग्रीवोढां जनाननात् । श्रुत्वा दध्यावहं नूनं वश्चितोऽस्मि ह हा ! किल ॥ ४५६ ॥ तारामङ्गीचिकीः कामं स साहसगतिः खगः । विद्या साधयितुं यातो रुचिरं हिमवगिरौ ॥ ४५७ ॥ इतोऽहकारिणं शक्र-मनन्तं कुमदोद्धतम् । श्रुत्वा खरमुखैविद्या-धरैः सुग्रीवसेवितः ॥ ४५८॥ शोभने वासरेऽचालीद् विजेतुं दशकन्धरः । चतुरङ्गचमृयुक्तो जितानेकद्विषचयः ॥ ४५९॥ युग्मम् ।। रेवाकूलपातीरे स्थितो दशाननो वजन् । स्थापयित्वाऽहतो बिम्ब-मानर्च सुन्दरैः सुमैः ॥ ४६०॥ अकस्मादागतेनाऽम्बु-प्रवाहेन जिनार्चना । ब्युदस्यत दशास्ये तु ध्यानलीने प्रभोः पुरः ॥ ४६१ ॥ ऋद्ध दशानने कश्चि-दागत्य मानवोऽवदत् । इतो माहिष्मतीशोऽस्ति सहस्रांशुर्महीपतिः ॥४६२ ॥ संरुद्धाम्बुप्रवाहस्य मोक्षणाद् जिनपार्चना । अपाकृताऽमुना क्रुद्धो दशास्यो रावणोऽजनि ॥४६३॥ प्रजिघाय दशास्यो यान् भृत्यांस्तजयहेतवे । ते सहस्रांशुभूपेन हताः पश्चात् समाययुः ॥ ४६४ ॥ ततो दशाननस्तत्र गत्वा जित्वा रिपुं तकम् । दृढ़बद्धं सहस्रांशु स्वकीये शिबिरेऽनयत् ॥ ४६५॥ जाते जयजयारावे यावत् संसदि रावणः । उपाविशत् प्रगे तावद् व्योम्न्येकः साधुरागमत् ।। ४६६ ।। 225LS2525252525STI For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy