________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ०
॥ ३५१ ॥
152525252
55252
www.kobatirth.org
श्रुत्वैतद्रावणः क्रुद्धो मेलयित्वा बलं महत् । चचाल बालिनं जेतुं कम्पयन्नरिमानसम् ॥ ४०४ ॥ युध्यन् दशाननोऽनश्यद् बालिना बलिना तदा । चन्द्रहासासियुक् कण्ठे गृहीतः पशुवद् ध्रुवम् ॥ ४०५ ॥ सखड्गं रावणं कक्षा कोटरे पश्यतां नृणाम् । प्रक्षिप्य चतुरम्भोधि बभ्राम प्रतिवासरम् ॥ ४०६ ॥ कुक्षौ क्षिप्त्वा दशास्यं तु बाली तद्वैरिसद्मसु । दर्शयित्वा प्रणम्याप्तान् शाश्वतानैति मन्दिरम् ॥ ४०७ ॥ तत्रान्यदा धनाचार्य-समीपे धर्मदेशनाम् । श्रोतुं बाली ययौ यावत् तावद् गुरुर्जगाविति ॥ ४०८ ॥ * चत्वारः प्रहरा यान्ति देहिनां गृहचेष्टितैः । तेषां पादे तदर्द्धेवा कर्त्तव्यो धर्म्म- संग्रहः ।। ४३९ ॥ * बावत्तरि कलाकुसला पंडियपुरिसा अपंडिया चैव । सव्वकलाणं पवरं जे धम्मकलं न याणंति ॥ ४१० ॥ * तं रूवं जत्थ गुणा तं मित्तं जो न विहाडे । सो अत्थो जो हत्थे तं विन्नाणं जहिं धम्मो ॥ ४११ ॥ * परपीडा न कर्त्तव्या बन्धन-छेदनादिभिः । भूपानां तु विशेषेण न कर्त्तव्या महात्मभिः ॥ ४१२ ॥ * कोहो पीड़ पणासेड़ माणो विणयनासणो । माया मित्ताणि नासेई लोभो सब्वविणासणो ।। ४१३ ॥ 5 * उवसमेण हणे कोहं माणं मद्दवया जिणे । मायं अज्जवभावेणं लोभं संतोसओ जिणे ॥ ४१४ ॥
ततो रावणमुन्मुच्य क्षमयित्वा स्वपातकम् । विससर्जाचिराद् बाली लङ्कां प्रति बली बलात् ॥ ४१५ ॥ सुग्रीवं स्वपदे न्यस्य बाली वैराग्यवासितः । विधायाऽष्टाविकां सार्वगेहेषु व्रतमाददे ॥ ४१६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
1255255255725
॥ ३५१ ॥