________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ०
॥ ३४८ ॥
a5a552525252525252525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
freera raure सिद्धाओ तर बहुविह गुणा । थोवदिवसे विजाया वसा दसमुहस्स तहिं ॥ ३६५ ॥ सच्चा रुहरइ विद्धी आगास गाय जंभिणी चेव । निद्दाणि पंचमिआ सिद्धा विजय कुंभकण्णस्स ।। ३६६ ।। सिद्धस्था अरिदमणी निष्याधाया खनाभिणी पमुहा । एआविहु विज्जाय पत्ताओ विभीसणेण तया || ३६७ ॥ एवंविधमहाविद्याः प्राप्य त्रयोsपि बान्धवाः । महोत्सवेन पुर्यन्तः समायुर्निजमन्दिरम् ॥ ३६८ ॥ कुर्वाणस्य दशास्यस्य विद्याप्राप्तिमहोत्सवम् । पितामहः सुमाल्यागाद् माल्यवानपि तत्र च ॥ ३६९ ॥ उत्थाय रावणो भ्रातृ-युक्तो विनयपूर्वकम् । तयोश्चरणपाथोजं ननामाऽतुलभक्तिमान् ॥ ३७० ॥ विद्याभिस्ताभिर्हृद्याभिः स्वेच्छया रावणो भ्रमन् । कैलास - हिमवन्मेरु-मुख्येषु गिरिषु ध्रुवम् ॥ ३७१ ॥ वैतादयाद्दक्षिणश्रेण्यां सुरसङ्गीतपुर्यथ । मयो विद्याधरश्वासीत् पत्नी हेमवती पुनः ॥ ३७२ ॥
तयोर्मन्दोदरी पुत्री बभूव वरविग्रहाम् । यौवनस्थां सुतां दृष्ट्वा मयोsवग् मन्त्रिणां पुरः || ३७३ ॥ एषा पुत्री दशास्याय दास्यते लसदुत्सवम् । विचार्येति दशास्याय दातुं मयोऽचलत्तदा ॥ ३७४ ॥
मार्गे मयो व्रजन् स्फारां भुवनस्यान्तरस्थिताम् । कन्यां दृष्ट्वा जगौ काsसि किमर्थत्वमिह स्थिता १ ।। ३७५ ।। साऽवग् दशाननो भ्राता मेरौ नन्तुं जिनान् गतः । अहं चन्द्रनखा खड्गरक्षार्थं स्थापितेह तु ॥ ३७६ ॥ असिश्चन्द्रप्रभासाह्रो नाम्ना स विद्यते वरः । अत्रान्तरे समायातो दशास्यो मेरुपर्वतात् ॥ ३७७ ॥
For Private and Personal Use Only
52525252525625525
॥ ३४८ ॥