________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय कल्पवृ० ॥३४७॥
ASESEZ5212SSESES22SSESEI
दशास्यस्याऽभवन् विद्याः सहस्रशो वशंवदाः । पूर्वपुण्योदयात् किं किं जायते न तनूमताम् ? ॥ ३५४ ॥ आसन् विद्याः सहस्रं तु वशगाः पुण्ययोगतः । अन्या अपि दशास्यस्य विद्याः साधयतस्तदा ॥ ३५५ ॥ विद्याः साधयतस्तत्र कुम्भकर्णस्य भूपतेः । आसन् विद्या सहस्रं तु पूर्वपुण्योदयात्तदा ॥ ३५६ ॥ विद्यानां त्रिंशतान्यासन् विभीषणमहीपतेः । पूर्वपुण्योदयेनैव विद्याः साधयतस्तदा ॥ ३५७ ॥ यतः-सब्वायरेण एवं पुण्णं कायब्वयं मणूसेण । पुण्ये णवरि लब्भइ कम्मसमिद्धा-सिद्धीअ ॥३५८ ॥
उक्तंच ग्रन्थान्तरे रावणस्य विद्याप्राप्तिस्वरूपम् - कालम्भि अ संपुषणे सिद्धाओ महंतविज्जाओ । आगासगामिणी कामदायिणी कामुगामिणी ॥१॥ विजयं दोणि वारा जय कम्मा तह य पन्नत्ती। अह भानुमालिणी विअ अणिमालघिमाय णायब्वा ॥३५९ ॥ मणथंभणी अखोहा विज्जा सुहदाइणी रओ रूवा । दिण-रयणी करी विज्जा परी य पयत्तो समा दिट्ठी ॥३६॥ अजरामरा विसन्ना जलथंभणि अग्गिथंभणी चेव । गिरिदारिणी य एत्तो विज्जाय अब लोयणी चेव ।। ३६१ ॥ अरिविद्धंसी घोरा वीरा य भुयंगिणी तह तहा वरुणी । भुवणा विज्जाय पुणो दारुणीमयणासणी य तहा ।। ३६२ ॥ रवितेया भयजणणी ईसाणी तह भवेजयाविजया । बंधणि वाराहाविअ कुडिला कित्ती मुणेअव्वा ॥३६३ ॥ वाउन्भवायसत्ती कोबेरी संकरी य उद्दिट्ठा । जोगेसीबलमहणी चंडालीवरिसिणी चेव ॥३६४॥
SSESSESSESESS2SE2525SES
॥31
॥
For Private and Personal Use Only