SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुजय कल्पवृ० ॥३४७॥ ASESEZ5212SSESES22SSESEI दशास्यस्याऽभवन् विद्याः सहस्रशो वशंवदाः । पूर्वपुण्योदयात् किं किं जायते न तनूमताम् ? ॥ ३५४ ॥ आसन् विद्याः सहस्रं तु वशगाः पुण्ययोगतः । अन्या अपि दशास्यस्य विद्याः साधयतस्तदा ॥ ३५५ ॥ विद्याः साधयतस्तत्र कुम्भकर्णस्य भूपतेः । आसन् विद्या सहस्रं तु पूर्वपुण्योदयात्तदा ॥ ३५६ ॥ विद्यानां त्रिंशतान्यासन् विभीषणमहीपतेः । पूर्वपुण्योदयेनैव विद्याः साधयतस्तदा ॥ ३५७ ॥ यतः-सब्वायरेण एवं पुण्णं कायब्वयं मणूसेण । पुण्ये णवरि लब्भइ कम्मसमिद्धा-सिद्धीअ ॥३५८ ॥ उक्तंच ग्रन्थान्तरे रावणस्य विद्याप्राप्तिस्वरूपम् - कालम्भि अ संपुषणे सिद्धाओ महंतविज्जाओ । आगासगामिणी कामदायिणी कामुगामिणी ॥१॥ विजयं दोणि वारा जय कम्मा तह य पन्नत्ती। अह भानुमालिणी विअ अणिमालघिमाय णायब्वा ॥३५९ ॥ मणथंभणी अखोहा विज्जा सुहदाइणी रओ रूवा । दिण-रयणी करी विज्जा परी य पयत्तो समा दिट्ठी ॥३६॥ अजरामरा विसन्ना जलथंभणि अग्गिथंभणी चेव । गिरिदारिणी य एत्तो विज्जाय अब लोयणी चेव ।। ३६१ ॥ अरिविद्धंसी घोरा वीरा य भुयंगिणी तह तहा वरुणी । भुवणा विज्जाय पुणो दारुणीमयणासणी य तहा ।। ३६२ ॥ रवितेया भयजणणी ईसाणी तह भवेजयाविजया । बंधणि वाराहाविअ कुडिला कित्ती मुणेअव्वा ॥३६३ ॥ वाउन्भवायसत्ती कोबेरी संकरी य उद्दिट्ठा । जोगेसीबलमहणी चंडालीवरिसिणी चेव ॥३६४॥ SSESSESSESESS2SE2525SES ॥31 ॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy