________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ०
॥३४५॥
SESTSETTISTSC22SSESE
रिद्वखरतुरयवसहा सारससयवत्त कोल्हायाईया । वासंति अ दाहिणिल्ला एए अजयावहा अहं ॥३॥" श्रुत्वेति प्रोक्तवान माली गर्वितः सोदरं प्रति । किं शूकरभयात सिंहो रक्षति स्वगृहं कचित् १ ॥३३४॥ नंदणवणे महंता जिणालया कारिया रयणचित्ता । अणुहूयं पवरसुहं दाणं च किमिच्छ्यि दिण्णं ।। ३३५॥ समलंकिअं च गोत्तं जसेण ससिकुंदनिम्मलयरेणं । जं होउ समरमज्झे मरणं किं न य पजत्तं ॥१॥ एवं सुमालिवयणं अवगणेऊण पत्थिओ माली । वेयड्ढनगवरिंदे रहनेउर चक्कवा लिपुरं ॥२॥" आयान्तं मालिनं भूपः श्रुत्वैरावणकुञ्जरम् । आरुह्य निर्गतः कर्तुं युद्धमिन्द्रोऽपि संमुखम् ॥ ३३६ ।। रथीव रथिना सार्द्ध तूणीव तूणीना समम् । खड्गीव खइगिना सार्द्ध युद्धं कर्तुं प्रवर्तितः ॥३३७॥ खड्गेन मालिना शक्र आहतो निर्दयं तदा । यदा मूीमवाप्योा पपात शुष्कवृक्षवत् ॥३३८॥ उत्थायेन्द्रः सरुड् बाढं कुन्तेन मालिनं तथा । जघान हृदये प्राप पश्चत्वं क्षणतो यथा ॥३३९ ॥ मालिनं विहतं श्रुत्वा शक्रेण समराङ्गणे । सुमाली समगादिन्द्रं निहन्तुं स्वाश्रयात्तदा ॥३४॥ सुमाल्यपि रणं कुर्वन् इन्द्रेण सह सङ्गरे । अशक्तो वैरिणं हन्तुं नंष्ट्वा स्वपुरमीयिवान् ॥३४१ ॥ एवं निर्जित्य निःशेषान् वैरिणः समराङ्गणे । वासवः कुरुते राज्यं स्वपुरे त्रिदशेशवत् ॥ ३४२॥ उक्तंच-" भज्जइ रहो रहेण निवडइ हत्थि समं गयवरेणं । तुरएण समं तुरंगो पायको सह पयत्थेणं ॥१॥
L255ESC2S52S TESTS
॥३४५॥
For Private and Personal Use Only