________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ ३४४॥
SOSUSOSASPSCSESTATE
विद्याभृतोऽशनिवेग-नाम्नोऽभूद् गुणसुन्दरी । परनी पुत्रः सहस्रारा-भिधोऽजनि मनोहरः ॥ ३२७ ॥ सहस्रारस्य पत्न्यासी-नाम्नाथ चित्रसुन्दरी । इन्द्रनामाभवत् पुत्रो मातृपितृप्रमोददः ॥ ३२८ ॥ इन्द्र इन्द्र इवाशेष-लोकपालव्यवस्थया । राज्यं कुर्वन् तृणं सर्व विश्वं च मन्यतेतराम् ॥३२९ ॥ इन्द्रः पाताललङ्कायां समेत्य भूरिभृत्ययुग् । रक्षांसि वानराँश्चैव न्यधात् सेवकभावतः ।। ३३० ॥ इत इन्द्रेण विद्याभू-माथेन रक्षता भुवम् । । स्थापिता लोकपालाश्च नाम दत्त्वा महीभृताम् ॥ ३३१ ॥ यतः-“चतारि लोगपाला सत्त य अणियाई तिन्नि परिसाओ। एरावणो गइंदो वज्जं च महाउहं तस्स ॥१॥ चत्तालीसं ठविआ तिन्नि सहस्सा हवंति जुवईणं । मंती विहप्फह से हरिणेगमेसी बलानीओ ॥२॥ तो सो नमिब्व नजइ सम्वेसिं खेअराणं सामित्तं । कुणइ सुवीसत्थमणो विजाबलगविओ धीरो॥३॥" इन्द्रमेवंविधं श्रुत्वा जेतुं माली नरेश्वरः । भ्रातृभिर्वारितोऽप्येव चचालाऽतुलसैन्ययुग ॥३३२ ॥ सुमाली सोदरः प्राह वैरी सोऽतीव दुःशकः । तेन भेदेन हत्येत स वैरी बलवानपि ॥ ३३३॥ उक्तं च-"सव्वस्थ सत्थकुसलो भणइ सुमाली सहोदरं जेटुं ।
इत्थं कुणहावासं अहव पुरि पडिनिअत्तत्तामो ॥१॥ दीसंति महाघोरा उप्पाया सउणया य विवरीआ । एए कहति अजयं अम्हं नत्थेत्थ संदेहो ॥२॥
SASSES ISSUSPSESREETS
mam
॥३४४॥
For Private and Personal Use Only