________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsur Gyanmandir
mammmmm
शत्रुजय कल्पवृ०
॥३४३॥
SLORDITEST GOSSEL
यो न निर्गत्य निशेषा-मवलोकयति मेदिनीम् । अनेकाचर्यसम्पूर्णा स नरः कूपदर्दुरः ॥३१४॥ * दीसह विविहचरिअं जाणिज्जइ सुजण-दुजणविसेसो । अप्पाणं कालज्जइ हिंडिजइ तेण पुहवीए ॥ ३१५ ॥ विमृशन्निति स व्योम-गामी स्वीयात् पुरात्तदा । मेदिनीमण्डलं द्रष्टुं निर्ययौ स्वविमानगः ॥३१६ ॥ भ्रमन्त्रशनिवेगस्तु किष्किन्धायां पुरि ध्रुवम् । सन्मानितो न किष्किन्धि सुकेशाभ्यां मनाग् यदा ॥३१७ ॥ ततस्तौ हन्तुकामोऽभूधावदशनिवेगकः । तावत् किष्किन्धिसुकेशावभूतां सज्जितौ युधे ॥ ३१८ ।। किष्किन्धिश्च सुकेशश्च जितौ तेन रणे तदा । वासं पाताललङ्कायां चक्रतुर्बिभ्यतौ ततः ॥३१९ ॥ तत्र पाताललङ्कायां सुकेशस्य महीपतेः । इन्द्राणी प्रेयसी जाता मच्छीलगुणशालिनी ॥ ३२० ।। इन्द्राणी मालिनं पुत्रं प्रसूतेस्म सुमालिनम् । माल्यवन्तं क्रमाद चारु-लग्ने शोभनवासरे ॥३२१॥ किष्किन्धे पतेः पत्न्या श्रीमालया विशिष्टया । जनितश्चादित्यरजा ऋक्षरजाश्च नन्दनौ ॥ ३२२ ॥ नित्याहतः प्रणम्यायान् किष्किन्धिर्मधुपर्वते । किष्किन्धाढ पुरं स्थाप-यित्वा वासमचीकरत् ॥ ३२३ ॥ सुकेशस्य सुता रुष्टा लङ्कायां च समेत्य ते । जघ्नुश्चाशनिवेगस्य निर्घाताभिधसेवकम् ॥ ३२४ ॥ लङ्कायामभवन् माली राजा प्रपालयन महीम् । किष्किन्धायामभूदादि-त्यरजा वरनीतिमान् ॥ ३२५ ॥ मालिनचाभवत् प्रीति-रादित्यरजसि स्फुटम् । प्राभृतादिप्रदानेन तयोः प्रीतिर्विवते ॥३२६ ॥
ESSEOSESSESSES25TSSTSEL
mmaamera
For Private and Personal Use Only