________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ३३४ ॥
13425525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आरु पुण्डरीकाद्रिं स्नात्रपूजे जिनेशितुः । कृत्वा ध्वजपताकाया दानं चक्रे जिनालये ॥ २२१ ॥ आरात्रिकोऽद्यमङ्गल - दीपावर्त्ति छिदे तदा । कृत्वा चक्रे नृपो भाव-स्तुति स्तोत्रविधानतः (१) ॥ २२२ ॥ नाभेयपादुके पुष्पैः पूजयित्वा नरेश्वरः । अक्षतैर्वर्द्धयामास तदा राजादनीं मुदा ॥ २२३ ॥ अन्येषु जिनगेहेषु पूजयित्वाऽर्हतो मुदा । भूपालो वारिकामत्र दीनादवाहयत्तदा ॥ २२४ ॥ सिद्धाद्रावादिदेवस्य प्रासादं विपुलं तदा । कारयामास कल्याण- सुखायाऽवनिनायकः ॥ २२५ ॥ प्रतिलाभ्य गुरून् भक्त्या नत्वा च मेदिनीपतिः । धर्मोपदेशनां धर्म्म- सूरिपार्श्वेऽशृणोदिति ॥ २२६ ॥ * यतः-— जं लहइ अन्नतित्थे चरणेन तवेण बंभचेरेण । तं लहइ पयत्तेण सितञ्जगिरिम्मि संपत्तो ( निवसतो ) |१| 5 * जं कोडीए पुष्णं कामियआहारभोइया जे उ । तं लहइ तत्थ पुष्णं एगोववासेण सितुंजे ॥ २ ॥5 * जो पडिमं चेहरे सित्तुंजगिरिस्स मत्थए कुणइ । भोचूण भरहवासं वसइ सग्गे निरुवसग्गे || ३ ||5 * जो पुण तवं च तप्पर उड़ढभूओ इक्कपाय निक्कंपो । सितुंजे चडिऊणं होइ सुरिंदो नरिंदो वा ॥ ४ ॥ * छत्तं ज्झयं पडागं चामर भिंगारन्हवण कलसा य । बलिथालं सित्तुंजे दितो विज्जाहरो होइ ॥ ५ ॥ * नवकार पोरिसीए पुरिमइढेकासणं च आयामे । पुंडरीअं च सरंतो फलकंखी कुणइ अभतङ्कं ॥ ६ ॥ * छडुट्टम-दसमदुबालसाईं मासद्धमासखमणाई । तिगरणसुद्धो लहइ सित्तुजं संभरंतो उ ॥ ७ ॥ ' इत्यादि ।
For Private and Personal Use Only
3525252552525252525525525T1
॥ ३३४ ॥