________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
TISZSSGEGESTSESESSED
ततो भामण्डलो गत्वा जनकेश-विदेहयोः । मातापित्रोमिलित्वाशु प्रमोदं तनुतेतराम् ॥ २०८॥ सीतायाः स्वस्य सम्बन्धं ज्ञान्युक्तं मातृतातयोः । पुरतः प्रोक्तवान् सद्यो भामण्डलस्तनूभवः ॥२०९॥ ततो वैताढ्यभूमिधे दक्षिणश्रेणिशालिनि । रथनू पुरपूर्या तु भामण्डलो नृपोऽजनि ।। २१० ॥ खगश्चन्द्रगतिः प्राप्य चारित्रं विमलं क्रमात् । सर्वकर्मक्षयान्मुक्ति-नगर्या समुपेयिवान् ॥ २११ ।। इतो दशरथो भूपः प्रेष्य कुङ्कुमपत्रिकाम् । सङ्घमाकारयामास यात्रार्थ सिद्धपर्वते ॥२१२ ॥ हैमा देवालयाःसप्त शतानि विंशतिः पुनः । वरकाष्टमया दन्त-मयाश्चत्वार एव च ॥ २१३ ॥ सङ्घाधिपाः शतान्यष्टौ मनुजाः पञ्च कोटयः । राजानः शतमेकं च महेभ्या गणनातिगाः ॥ २१४ ॥ इत्यादि सङ्घसंयुक्तो राजा दशरथस्तदा । रामादिपुत्रसंशोभी भामण्डलसमन्वितः ( युतोऽचलत् ) ॥२१५ ॥ याचकेभ्यो ददद्दान-मसङ्ख्यं मेदिनीपतिः । पठत्सु बन्दिषु प्रोच्चै-निनदं बिरुदावलीः ॥ २१६ ॥ ददानासु पुरन्ध्रीषु धवलानि वरारवम् । सिद्धाद्रावहतो नन्तुं चचाल सुखमध्वनि ॥ २१७ ॥ ग्रामे ग्रामे पुरे द्रङ्गे जिनपूजनतत्परः । प्रभावनां व्यवाद् भूपः कैवल्यसुखदायिनीम् ॥ २१८ ॥ मार्गे सिद्धाचलं वीक्ष्य जिनपूजापुरस्सरम् । लम्भयामास भूपालः श्रीसङ्घ लपनश्रियम् ।। २१९ ॥ ततश्चलन् महीपालो गत्वा सिद्धाद्रिसन्निधौ । सङ्घशतिलकं सङ्घ-पतिपादिकारयत् ॥ २२० ॥
TRSTSSESERSESSIES:SESE
॥३३३
For Private and Personal Use Only