________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुजय कल्पवृ०
॥३३२॥
ESESEISASIESPIT
ततो जनकगेहिन्या विदेहावा जिनार्चनम् । कुवाणाचा अभृन्मुक्ति-नर्मस्य पुण्ययोगतः ॥ १९६ ॥ विदेहा पुत्रपुत्र्यौ च यावत् सूते स्म सौख्यतः । तावत् स पिङ्गलो देवो जहार जनकाङ्गजम् ॥ १९७ ॥ दूरं नीत्वा शीलायां त्वा-ऽऽस्फालबन् ध्यातवान् स च । किं मया मौढयतो बालो हन्यते क्रूरचेतसा ॥ १९८ ॥ ध्यात्वेति तं शिशुं हार-कुण्डलाभ्यां समन्वितम् । मुक्त्वा तत्रैव देवः स निजं स्थानं समीयिवान् ॥१९९ ॥ तदा तत्राऽऽगतश्चन्द्र-गतिविद्याधरोत्तमः । लात्वाऽभ्येत्य गृहे प्राह वनदेव्याऽपितः सुतः ॥२०॥ ततो भामण्डलेत्याह्नां दत्वा तस्य खगेश्वरः । वर्धयद्भूरिशो विद्या-स्तस्मै वितीर्णवान् स्वयम् ॥२०१॥ अस्मिन्नेव भवेऽतस्ते भगिनी जनकात्मजा । भामण्डल ! विजानीहि वियोगः कर्मणाऽभवत् ॥२०२ ।। भवतो जनकोऽभूत ते विदेहा जननी पुनः । वियोगात्तव पत्न्या युग् जनको दुःख्यजनिष्ट च ।। २०३ ॥ * यतः-' उल्लो सुक्को य दो छुढा गोलया मट्टिया मया । दोवि आवडीया कुइडे जो उल्लो सोत्थ लग्गई।१।७ | भामण्डलो निशम्येति नत्वा सीतापदाम्बुजम् । जगौ मया कृतो रागो भवत्यां दुःखदायकः ॥ २०४॥ तेन रागेण मे श्वभ्रे पात एव भविष्यति । अतस्त्वया भगिन्यद्य क्षम्यतां मयि साम्प्रतम् ।।२०५॥ तत आलोचनां लात्वा ज्ञानिपा स्वशक्तितः । भामण्डलोऽखिलं पापं स्वं निनिन्द मुहर्मुहुः ॥ २०६॥ आलोयणापरिणओ सम्मं संपढिओ गुरुसगासे । जइ अंतरावि कालं करेज्ज आराहओ तहवि ॥२०७ ।।
LASSE252Z22SPS2
For Private and Personal Use Only