________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥३२४॥
25255SSESSESESSIETI
रथापुरतः स्वामी खगश्चन्द्रगती रहः । तमासाद्यार्पयत् पुष्प-वत्याः पत्न्यास्ततो जगौ ॥१०५॥ त्वयोच्यं तनयोऽसावि मयाऽथ गूढगर्भया । पत्योक्ते विहिते पत्न्या भूपो जन्मोत्सवं व्यधात् ॥१०६॥ सन्मान्य सज्जनान् सूनोर्देहे भामण्डलेक्षणात् । भामण्डल इति क्षमापो नामाऽदात् सज्जनान्वितः ॥१०७॥ लाल्यमानस्तदा पित्रा भामण्डलो दिने दिने । यौवनं युवतीमोह-करं प्राप स रूपभाग ॥१०८॥ इतो हृतं सुतं मत्वा विशोको जनको नृपः । सीताभिधां ददौ पुत्र्याः सर्वसज्जनसाक्षिकम् ॥१०९ ॥ सम्प्राप्तयौवनां सीतां दृष्ट्वा जनकभूपतिः । वरचिन्तापयोराशौ पपाताऽतनु विक्रमः ॥११॥ तदाऽकस्मात् समागत्य म्लेच्छा दैत्या इवोद्धताः । जनकक्ष्मापतेर्देश-मुपाद्रोपुर्जनानपि ॥ १११॥ स्वदेशपीडनोदन्तं प्रेष्य स्वसेवकान् रहः । सौहार्दाद् ज्ञापयामास दशरथाय भृभुजे ॥११२॥ चलन्तं पितरं मित्र-सानिध्यहेतवे तदा । निषिध्य चलितो रामो गृहीत्वा शिविरं कियत् ॥११३ ॥ रामो जनकभूपान्ते गत्वा नत्वा द्विषव्रजम् । नाशयामास मार्तण्डा इव ध्वान्तगणं क्षणात् ॥११४ ॥ प्रहृष्टो जनको राम-मानीयोत्सवपूर्वकम् । सदन्नपानदानेन गौरवं विदधेतराम् ॥११५॥ ध्यातवान् जनकः पुत्री रामाय दीयते यदि । तदा योगो भवेद्वर्यो हरिशच्योरिवानिशम् ॥ ११६॥ रामे स्वनगरे याते सीतादृग्गोचरे तदा । नारदश्छत्रिकाशोभी पिङ्गकेशः समागमत् ॥११७॥
ISOSESESESEIPSSESEISSESES!
३२४॥
For Private and Personal Use Only