SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृक्ष ॥३०९॥ SSSSSSSSSSSSS H * यतः-" धर्मव्युच्छेदपरशु-ौधिकक्षदवानलः । परद्रोहोऽस्ति नरक-द्वारोद्घाटनकुञ्चिका ॥३२॥ मनसापि स्मृता हिंसा भवे दुःखौघदायिनी । सा पुनर्विहिता तन्वी नरकं नयते न कम् ? ॥३३॥ ये राज्यादिसुखेष्वार्ता घ्नन्तीभाश्वनरान् बहून् । ते दहन्ति निजं देह-मुद्योतकृतबुद्धयः ॥ ३४॥ - नरकान्तस्य राज्यस्य हेतवे किं नरेश्वर ! । बन्धुना सह वैरेण हन्यन्ते जन्तुकोटयः ॥३५॥ * अनित्यानि शरीराणि लक्ष्मीर्बुबुदसन्निभा । तृणाग्नितुल्या यत्प्राणाः पापं मा कुरु तत्कृते ॥३६॥ H* ये राज्यादिकृते बन्धून निष्ठुरा घ्नन्ति कोपतः । ते स्वाङ्गानि स्वयं भित्त्वा भुञ्जते दुःखसंततिम् ॥ ३७॥ * " लोए अणाइनिहणे एवं अन्नाणमोहिआ जीवा । अणुहोति कुजोणिगया दुःखं संसारकंतारे ॥१॥ * धम्मो परभवबन्धू ताणं सरणं च होइ जीवस्स | धम्मो सुहाण मूलं धम्मो कामदुहा घेणू ॥२॥ * सयलम्मि वि तेलुक्के जं दवं उत्तम महग्यं च । तं सव्वं धम्मफलं लहइ नरो उत्तमतवेण ॥३॥॥ * जिणवरविहिए मग्गे धम्म काऊण निच्छि अं पुरिसा । उम्मुक्तकम्मकलुसा जंति सिवं सासयं ठाणं ॥४॥ श्रुत्वेति श्रीगुरोर्वाणी वैराग्यवासिताशयः । द्राविडो वालिखिल्लं स्वं वन्धुं क्षन्तुमना ययौ ॥३८॥ आयान्तं द्राविडं बन्धुं क्षन्तुं ज्ञात्वा तदा क्षणात् । वालिखिल्लोऽनमद् गत्वा-ऽभिमुखं सोदरं मुदा ॥३९॥ धरापीठे लुठित्वा स चरणौ पूर्वजन्मनः । अमार्जयद् रजोधूम्रान् दोषानिव शिरोरुहैः ॥४०॥ ICSESSSSSES2552SSTUS:ET! mmmmmmmmmmmmmmmmmmmmmmmm ॥३०९॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy