________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
warananews
शत्रुजय
कल्पवृ०
॥३०७॥
PESESTSTEST22SSELE
* यतः-"पितरं मातरं बन्धुं मित्रं भार्या सुतं गुरुम् । लोभेनाभिभूतः सँश्च हन्त्येव मानवः खलु ॥८॥ मेलयित्वा महासैन्यं द्वावपि भ्रातरौ तदा । रणं भरत-बाहुवत् चक्राते तौ परस्परम् ॥९॥ वालिखिल्लो धनं भूरि वितीर्य द्राविडानुगान् । लक्षशः स्ववशीचक्रे दानात किं किं न जायते ? ॥ १० ॥ कोटयो दश पत्तीना-मभूवन् बलयोयोः । प्रत्येकं दश लक्षाचा स्यन्दनानां च कुम्भिनाम् ॥११॥ पश्चाशदशलक्षाश्च तथाऽन्येऽपि महीभुजः । अभूवन सैन्ययोः साम्य-मेवं त्रैलोक्यभीतिकृत् ॥१२॥ अहव्यहत्र्यम्बकानां नादैदिगन्तगामिभिः । आदिशूकरयूथानि त्रेसुर्जग्मुरधीरताम् ॥ १३ ॥ रणं सप्तमितान् मासान् यावदासीत् सुदुःसहम् । कोटयो दश मानां तदा मृता बलद्वये ॥१४॥ अत्रान्तरे पयोवाहो वर्षन्नेव दिवानिशम् । आगतः पृथिवीं शश्वत प्रीणयामास सर्वतः ॥१५॥ अभितः स्थलगर्तादीन् नदीह्रदतटाककान् । अपूरयद्रयान्नीरैः सञ्चरिष्णुभिरम्बुदः ॥१६॥ सुबुद्धि सचिवः प्राह बनेऽत्र सुमतिर्गुरुः । विद्यते तत्र गम्येत धर्म श्रोतुं नराधिप ! ॥१७॥ श्रुत्वेति द्राविडो भूपः सुबुद्धिधीसखान्वितः । धर्म श्रोतुं ययौ पार्श्वे सुमतेः सुमतेर्गुरोः ॥१८॥
गुरुः प्राह महीपाल ! कषाया वैरिणः खलु । इहामुत्र च दुःखानि ददते देहिनां पुनः ॥१९॥ H* यतः-"जं अजिअं चरितं देसूणाए अ पुवकोडीए । तंपि कसाइय मित्तो हारेइ नरो मुहत्तेण ॥१॥
aapla
॥३०७॥
For Private and Personal Use Only