________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥२९७॥
-G2SISESESSISESEISTISESTI
अध्युष्टकोटयो देवाः शान्तिसेवकतत्पराः । शान्त्याराधककर्तृभ्यो ददते नृभ्य ईप्सितम् ॥२६॥ तत्र शृङ्गे सुरः सोऽपि प्रासादान भूरिशोऽर्हताम् । चकार निवृतेः सौख्य प्राप्त्यै कैलाससोदरान् ॥ २७ ॥ विहृत्य शान्तिनाथोऽथ भगवान् पावयन् भुवम् । क्रमाद् गजपुरोधाने सुन्दरे समवासरत् ॥ २८ ॥ श्रीशान्तितनयश्चक्र-धरावस्त्वरितं तदा । नत्वा प्रभुं वृपं श्रोतुं यथास्थानमुपाविशत् ॥ २९ ॥ ततः शान्तिजिनः प्राह धर्म मुक्ति-सुखप्रदम् । दान-शील-तपो-भावं चतुर्धा भवभेदकम् ॥३०॥ "पञ्चक्खाणं पूआ पडिक्कमणं पोसहो परुवयारो अ । पंच पयारा जस्स य न पयारो तस्स संसारे ॥१॥ सामायिका-ऽऽवश्यक-पौषधानि, देवार्चन-स्नान-विलेपनानि ।
ब्रह्मक्रिया-दान-दयामुखानि भव्याः सदा भावभरात् श्रयन्तु ॥२॥" बञ्जयः शैलः समत्वं सार्वसेवनम् । श्रीसङ्घाधिपतित्वं च शिवश्रीदायका अमी ॥३१॥ श्रुत्वा प्रभोर्वशश्चक्र-धरभूपो जगावदः । यात्रां शत्रुञ्जये कुर्वे विस्तराद्भरतेशवत् ॥ ३२ ॥ भव्यान् बोधयितुं शान्तिनाथेऽन्यत्र गते सति । चक्री चक्रे सदा धर्म जैनेन्द्र शिवशर्मदम् ॥ ३३ ॥ अन्येद्यश्चक्रिसर्दध्यौ प्रातरेवं शिवाचले । गम्यते चेजिनान्नन्तुं तदा इलाध्यं जनुर्भवेत ॥ ३४ ॥ विमृश्येति तदा चक्रधरो धरणिनायकः । सङ्घमाहातुमप्रैषीद् बह्वीः कुङ्कुमपत्रिकाः ॥३५॥
S255ASSES2552SSSSSSS
शीलं
॥२९७॥
For Private and Personal Use Only