________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ०
॥२९५॥
12SPSS2SSISESESSISESTSEE
www.kobatirth.org श्री शान्तिनाथस्य चतुर्मासस्थितिः शत्रुञ्जयेऽभूदिति सम्बन्धः । हस्तिनागपुरे वर्षे विश्वसेन-नरेशितुः । अचिरागेहिनी पुत्र प्रास्त रुचिरेऽहनि ॥१॥ तस्येन्द्रकृतोत्सवादि वाच्यम् । क्रमाच्चक्रिपदं प्राप्य षट्खण्डां मेदिनीं समाम् । पालयन् जनतां सुख्य-कार्षीत् शान्तिनृपोऽनघः ॥२॥ सार्वभौमद्धिमहाय त्यक्त्वा लात्वा व्रतश्रियम् । क्रान्त्वा छद्मस्थतां प्राप ज्ञानं पञ्चममञ्जसा ॥३॥ शान्तिनाथोऽन्यदा कोटा-कोटिनिर्जरसेवितः । शत्रुञ्जयान्तिके सिंहो-द्यानं वर्यमशिश्रियत् ॥४॥ इतः पुरे प्रतिष्ठाने ब्राह्मणो मदनाभिधः । मिथ्यात्वी मण्डयामास यज्ञं शोभनवासरे ॥५॥ तत्र भिक्षार्थमन्येधुः साधु-विद्ययौ किल । तावत् स ब्राह्मणः साधुं हक्कयामास कर्कशम् ॥६॥ साधुः प्राह युगादीश-पुत्रो भरतभूपतिः । पठनाय द्विजानां यान् व्यधाद् वेदानहिंसकान् ॥७॥ लोभान्धेस्तै द्विजैः काल-क्रमादाजीविकाकृते । वेदा हिंसात्मकास्ते तु कृता दुर्गतिहेतवे ॥ ८ ॥ श्रुत्वेति ब्राह्मणो रुष्टः श्रवमुत्पाव्य वेगतः । धावन् हन्तुं मुनि स्तम्भे स्खलितो न्यपतद् भुवि ॥९॥ मृत्वाऽऽतितो द्विजः सोऽपि सिद्धाद्रिगिरिपार्श्वगे । सिंहोद्यानेऽभवत्पश्चा-ननः क्रूरतराशयः ॥१०॥ सोऽपि पञ्चानन-स्तत्र स्थितोऽनेकांस्तनूमतः । हन्ति कोपवशात्तेन कोऽपि नोपैति तत्र च ॥११॥ भ्रमन् पश्चाननः शान्ति-नाथमालोक्य कोपतः । हन्तुमुत्पाटय पाणिं स्व-मधावच्छोणितेक्षणः ॥१२॥
TTSSPSSESTSESS5T15:
॥२९५१
For Private and Personal Use Only