________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥२९३॥
SETSE25252525252TSEST
चन्द्रशेखर आहाऽथ चन्द्रप्रभोऽत्र तीर्थकृत् । धर्मस्य देशनां चक्रे भव्येभ्यो हितकाम्यया ॥१८॥ अतश्चन्द्रप्रभासाख्यं विख्यातमभवद् भुवि सेवया चास्य तीर्थस्य जायन्ते शिवसम्पदः ॥१९॥ * यतः-"विभुर्यत्र जलध्यन्त-रस्थात् प्रतिमया स्थिरः। उद्वेलश्चाभवद् वार्द्धि-रुद्धमूर्ध्वच गतस्तदा ॥१॥1॥ लवणाम्बुधिनाथेन लवणेन च भक्तितः । स एवारुन्धि जलधि-इछत्रीभूतेन सर्वतः ॥ २० ॥ इह पूर्व युगादीश-पौत्रेण शशिकीर्तिना । चन्द्रोद्यानान्तिके चन्द्र-प्रभस्य भाविनोऽर्हतः ॥ २१ ॥ प्रासाद-प्रतिमे वर्षे कारिते भूरि-रेव्ययात् । ततश्चेदं महत्तीर्थ पावनं जगतामभूत् ॥ २२ ॥ युग्मम् ॥ अभूत् समवसरणं योजनप्रमितं क्षितौ । चन्द्रप्रभस्य देवस्य वप्रत्रयविराजितम् ॥ २३ ॥ प्रायस्तत्र मृता जीवा गच्छन्ति त्रिदशालयम् । शुद्धभावाश्च कल्याण-कमलां वृण्वते किल ॥ २४ ।। त्यक्त्वाऽत्र सर्वसावा ये तपन्ति तपः सदा । सर्वकर्मक्षयं कृत्वा ते गच्छन्ति शिवालयम् ॥ २५ ॥ नरके न न तिर्यक्षु प्रयान्त्यत्र मृता जनाः । किन्तु नृत्रिदिवश्रेयः-सुखानि वृण्वते द्रुतम् ॥ २६ ॥ अस्य तीर्थस्य रक्षायै सगरः सागरं किल । अत्रानेषीजिनेन्द्रस्य वृषभस्य निषेवितुम् ॥ २७ ॥ जिनस्नात्रकृते ब्राह्मी नदी ब्रह्मविडोजसा । अत्रानीताऽभवनृणां क्रमात् पवित्रहेतवे ॥२८॥ श्रुत्वेति भूपतिश्चन्द्र-यशाश्चन्द्रमणीमयम् । प्रासादं च प्रभोबिम्ब-मिहैवातिष्ठिपन्मुदा ॥२९॥
SOSESSISSISESEIPSSESSE
For Private and Personal Use Only