________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥२९२॥
125252SSZESZESZSCS2S2E
* तीर्थेविदं मुख्यतीर्थ देवेष्विव जिनेश्वरम् । ध्यानेषु सुन्दरं ध्यानं ब्रह्मचर्य व्रतेषु च ॥७॥ * श्रामण्यं सर्वधर्मेषु प्रथमं खलु कथ्यते । अतः शत्रुञ्जये तीर्थे ध्येयः सद्भिः जिनेश्वरः ॥ ८ ॥ प्रभोर्मुखाद् वृषं श्रुत्वा चन्द्रशेखरभूपतिः । सप्रियः स्खं सुतं राज्ये न्यस्य संयममाददौ ॥९॥ धरणेन्द्रः प्रभोः कायो-त्सर्गस्थानेऽम्बुधेस्तटे । चन्द्रकान्तमणीविम्बं प्रासादेऽतिष्ठिपत्तदा ॥१॥ ततश्चन्द्रप्रभो जीवान् बोधयन् भूरिशो भुवि । श्रीउज्जयन्तभूमिधे ययौ साधुसुरार्चितः ॥ ११ ॥ तत्र प्रभोगिरा प्राप्य संयम बहवो जनाः । सर्वकर्मक्षयान्मुक्ति-नगरीमगमन् क्रमात् ॥१२॥ बहु कालं बहून् भव्यान् प्रबोध्य जिनधर्मणि । चन्द्रप्रभो जिनाधीशो ययौ सम्मेतभूधरे ॥ १३ ॥ चन्द्रशेखरराजर्षिर्गत्वा सम्मेतपर्वते । चन्द्रप्रभशिवस्थानं ननाम बहुसाधुयुग ॥१४॥ * यतः-" निक्खमणनाणनिब्बाण जम्मभूमीओ वंदइ जिणाणं 15
न य वसइ साहु विरहिअंभि देसेवि बहुगुणेवि ॥ १॥" तदा तत्र समागत्य वैरिमर्दनभूपतिः । प्रासादं कारयित्वा श्री-चन्द्रप्रभमतिष्ठिपत् ॥१५॥ मुनेरागमनं श्रुत्वा भूपश्चन्द्रयशास्तदा । तत्र गत्वा प्रणम्य श्री-धर्म श्रोतुमुपाविशत् ॥ १६ ॥ देशनान्ते नृपोऽप्राक्षीत् केनेदं मेदिनीभुजा । 'चन्द्रप्रभास' नामेति तीर्थ प्रावर्तितं किल ॥ १७ ॥
manawanawwammamiman
IS2S25SC2S2SSES252525252SE
amamamimaniamamam
॥२३॥
For Private and Personal Use Only