SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० LZSESESTSESTSESE ॥२८९॥ मही रम्या शय्या विपुलमुपधानं भुजलता, चाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरद्दीपश्चन्द्रो विरतिवनितासङ्गमुदितः, सुखं शान्तः शेते मुनिरतनुभूतिनृप इव ॥ २७७ ।। "दो तंबडाई हत्थे वयणे धम्मक्खराणि चत्तारि । विउलं च भरहवासं को अम्ह पहुत्तणं हरइ ? ॥१॥ आकण्यतज्जिनाधीश-वचः सगरचक्रिराट् । भगीरथसुतं स्वीय-पट्टे चास्थापयल्लघु ॥ २७८ ॥ अष्टाह्निकामहः सर्व-जिनागारेषु विस्तरात् । कृत्वा स्वयं धनं भूरि ददावर्थिभ्य आदरात् ॥ २७९ ॥ महीपालः सहस्रेण समं सगरचक्रिराट् ! अजितान्ते ललौ दीक्षां शक्र-मू नुकृतोत्सवः ॥ २८० ।। तदा प्रभुर्जगावेवं सगरचे ! त्वयाऽधुना । पालनीयं व्रतं शुद्धं कल्याणसुखहेतवे ॥२८१ ॥ * यतः-"सिंहत्ताए निक्खित्ताए सिंहत्ताए पालित्ता, सिंहत्ताए निक्खित्ता सीआलत्ताए पालित्ताक सीआलत्ताए निक्खित्ता सिंहत्ताए पालित्ता, सीआलत्ताए निक्खित्ता सीआलत्ताए पालित्ता ॥" अजितस्वामिना सार्द्ध विहरन् सगरो यतिः । वैयावृत्त्यं वितन्वान-श्वकार विविधं तपः ॥ २८२ ॥ यतः-" अनशनमौनोदर्य वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्केशो लीनतेति बहिस्तपः ॥ २८३ ॥ प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं पोत्याभ्यन्तरं तपः ॥२८४ ।। दीप्यमाने तपो वह्नौ बाह्य चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जरोण्यपि ततक्षणात ।। २८५॥ CLS25PSS2922SESSES ॥२८२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy