________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥२८७॥
SESSESESSTSEITSSESC
यतः-"रवि विना यथा घस्रो बिना पुत्रं यथा कुलम् । विना जीवं यथा देह विना दीपं यथा गृहम् ॥१॥ विना विद्यां यथा मयो विना चक्षुर्यथा मुखम् । विना छायां यथा वृक्षो यथा धर्मों दयां विना ॥२॥ विना धर्म यथा जीवो विना वारि यथा जगत् । विना तथा तीर्थमिदं भूतसृष्टिहि निःफला ॥३॥" निरुद्धेऽस्मिन् महातीर्थे भवान्धौ मजतां नृणाम् । तारणं विद्यते तीर्थ-मन्यन्नात्र महीतले ॥ २५६ ।। * सर्वज्ञो न यदा देवो न धर्मों न सदागमः । तदाऽसौ सर्वलोकानां शैलः कामातिदायकः ॥२५७॥5 इति शक्रगिरा चक्र-वर्त्यभिज्ञानहेतवे । तस्थौ वाद्धिप्रवाहस्या-तीचलस्थापना कृता ॥२५८ ॥ त्र्यम्बावती-सोपारक-द्वारवत्यादिसन्निधौ । अद्यापि दृश्यतेऽम्भोधि-वाहस्तालध्वजान्तिके ॥ २५९ ॥ शक्रमापृच्छथ चक्रेशो मूर्ती रत्नमणीमयीः । रैगुहायां निनायाशु जिनगेहे स्वकारिते ॥ २६० ॥ तत्रस्थाः प्रतिमा जैनी रत्नस्वर्णमणिमयीः । पूजयन्ति सुरा यक्षा-चक्रीशक्रनिदेशतः ॥ २६१ ॥ चतुर्विंशतितीर्थेशां प्रासादांश्च पृथक पृथग् । कारयित्वाऽर्हतां मूर्ती रतिष्ठिपत् स चक्रिराट् ॥ २६२ ।। सगरः क्षोणिभुग पुत्रै-रन्यैरपि महीधवैः । कारितास्तत्र सर्वज्ञा-ऽऽलयाः कैलासंसोदराः ॥२६३ ।। यत उक्तं च-"प्रभोः पश्चिमदिग्भागे संस्थां स्वर्णगुहामधः । कूपिका-कल्पवृक्षादि वनानि निर्जराधिपः ॥२६४ ॥ कारयित्वा प्रयत्नेन तत्र मूर्ति जिनेशितु: । निदधावपि पूजायै यक्षान् चादिशदादरात् ।। २६५॥ युग्मम् ।।
PITSLSSS55255S
॥२८७॥
For Private and Personal Use Only